Sanskrit tools

Sanskrit declension


Declension of भक्तिविवृद्ध्युपायग्रन्थ bhaktivivṛddhyupāyagrantha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तिविवृद्ध्युपायग्रन्थः bhaktivivṛddhyupāyagranthaḥ
भक्तिविवृद्ध्युपायग्रन्थौ bhaktivivṛddhyupāyagranthau
भक्तिविवृद्ध्युपायग्रन्थाः bhaktivivṛddhyupāyagranthāḥ
Vocative भक्तिविवृद्ध्युपायग्रन्थ bhaktivivṛddhyupāyagrantha
भक्तिविवृद्ध्युपायग्रन्थौ bhaktivivṛddhyupāyagranthau
भक्तिविवृद्ध्युपायग्रन्थाः bhaktivivṛddhyupāyagranthāḥ
Accusative भक्तिविवृद्ध्युपायग्रन्थम् bhaktivivṛddhyupāyagrantham
भक्तिविवृद्ध्युपायग्रन्थौ bhaktivivṛddhyupāyagranthau
भक्तिविवृद्ध्युपायग्रन्थान् bhaktivivṛddhyupāyagranthān
Instrumental भक्तिविवृद्ध्युपायग्रन्थेन bhaktivivṛddhyupāyagranthena
भक्तिविवृद्ध्युपायग्रन्थाभ्याम् bhaktivivṛddhyupāyagranthābhyām
भक्तिविवृद्ध्युपायग्रन्थैः bhaktivivṛddhyupāyagranthaiḥ
Dative भक्तिविवृद्ध्युपायग्रन्थाय bhaktivivṛddhyupāyagranthāya
भक्तिविवृद्ध्युपायग्रन्थाभ्याम् bhaktivivṛddhyupāyagranthābhyām
भक्तिविवृद्ध्युपायग्रन्थेभ्यः bhaktivivṛddhyupāyagranthebhyaḥ
Ablative भक्तिविवृद्ध्युपायग्रन्थात् bhaktivivṛddhyupāyagranthāt
भक्तिविवृद्ध्युपायग्रन्थाभ्याम् bhaktivivṛddhyupāyagranthābhyām
भक्तिविवृद्ध्युपायग्रन्थेभ्यः bhaktivivṛddhyupāyagranthebhyaḥ
Genitive भक्तिविवृद्ध्युपायग्रन्थस्य bhaktivivṛddhyupāyagranthasya
भक्तिविवृद्ध्युपायग्रन्थयोः bhaktivivṛddhyupāyagranthayoḥ
भक्तिविवृद्ध्युपायग्रन्थानाम् bhaktivivṛddhyupāyagranthānām
Locative भक्तिविवृद्ध्युपायग्रन्थे bhaktivivṛddhyupāyagranthe
भक्तिविवृद्ध्युपायग्रन्थयोः bhaktivivṛddhyupāyagranthayoḥ
भक्तिविवृद्ध्युपायग्रन्थेषु bhaktivivṛddhyupāyagrantheṣu