| Singular | Dual | Plural |
Nominative |
भक्तिविवृद्ध्युपायग्रन्थः
bhaktivivṛddhyupāyagranthaḥ
|
भक्तिविवृद्ध्युपायग्रन्थौ
bhaktivivṛddhyupāyagranthau
|
भक्तिविवृद्ध्युपायग्रन्थाः
bhaktivivṛddhyupāyagranthāḥ
|
Vocative |
भक्तिविवृद्ध्युपायग्रन्थ
bhaktivivṛddhyupāyagrantha
|
भक्तिविवृद्ध्युपायग्रन्थौ
bhaktivivṛddhyupāyagranthau
|
भक्तिविवृद्ध्युपायग्रन्थाः
bhaktivivṛddhyupāyagranthāḥ
|
Accusative |
भक्तिविवृद्ध्युपायग्रन्थम्
bhaktivivṛddhyupāyagrantham
|
भक्तिविवृद्ध्युपायग्रन्थौ
bhaktivivṛddhyupāyagranthau
|
भक्तिविवृद्ध्युपायग्रन्थान्
bhaktivivṛddhyupāyagranthān
|
Instrumental |
भक्तिविवृद्ध्युपायग्रन्थेन
bhaktivivṛddhyupāyagranthena
|
भक्तिविवृद्ध्युपायग्रन्थाभ्याम्
bhaktivivṛddhyupāyagranthābhyām
|
भक्तिविवृद्ध्युपायग्रन्थैः
bhaktivivṛddhyupāyagranthaiḥ
|
Dative |
भक्तिविवृद्ध्युपायग्रन्थाय
bhaktivivṛddhyupāyagranthāya
|
भक्तिविवृद्ध्युपायग्रन्थाभ्याम्
bhaktivivṛddhyupāyagranthābhyām
|
भक्तिविवृद्ध्युपायग्रन्थेभ्यः
bhaktivivṛddhyupāyagranthebhyaḥ
|
Ablative |
भक्तिविवृद्ध्युपायग्रन्थात्
bhaktivivṛddhyupāyagranthāt
|
भक्तिविवृद्ध्युपायग्रन्थाभ्याम्
bhaktivivṛddhyupāyagranthābhyām
|
भक्तिविवृद्ध्युपायग्रन्थेभ्यः
bhaktivivṛddhyupāyagranthebhyaḥ
|
Genitive |
भक्तिविवृद्ध्युपायग्रन्थस्य
bhaktivivṛddhyupāyagranthasya
|
भक्तिविवृद्ध्युपायग्रन्थयोः
bhaktivivṛddhyupāyagranthayoḥ
|
भक्तिविवृद्ध्युपायग्रन्थानाम्
bhaktivivṛddhyupāyagranthānām
|
Locative |
भक्तिविवृद्ध्युपायग्रन्थे
bhaktivivṛddhyupāyagranthe
|
भक्तिविवृद्ध्युपायग्रन्थयोः
bhaktivivṛddhyupāyagranthayoḥ
|
भक्तिविवृद्ध्युपायग्रन्थेषु
bhaktivivṛddhyupāyagrantheṣu
|