| Singular | Dual | Plural |
| Nominative |
भक्तिहंसः
bhaktihaṁsaḥ
|
भक्तिहंसौ
bhaktihaṁsau
|
भक्तिहंसाः
bhaktihaṁsāḥ
|
| Vocative |
भक्तिहंस
bhaktihaṁsa
|
भक्तिहंसौ
bhaktihaṁsau
|
भक्तिहंसाः
bhaktihaṁsāḥ
|
| Accusative |
भक्तिहंसम्
bhaktihaṁsam
|
भक्तिहंसौ
bhaktihaṁsau
|
भक्तिहंसान्
bhaktihaṁsān
|
| Instrumental |
भक्तिहंसेन
bhaktihaṁsena
|
भक्तिहंसाभ्याम्
bhaktihaṁsābhyām
|
भक्तिहंसैः
bhaktihaṁsaiḥ
|
| Dative |
भक्तिहंसाय
bhaktihaṁsāya
|
भक्तिहंसाभ्याम्
bhaktihaṁsābhyām
|
भक्तिहंसेभ्यः
bhaktihaṁsebhyaḥ
|
| Ablative |
भक्तिहंसात्
bhaktihaṁsāt
|
भक्तिहंसाभ्याम्
bhaktihaṁsābhyām
|
भक्तिहंसेभ्यः
bhaktihaṁsebhyaḥ
|
| Genitive |
भक्तिहंसस्य
bhaktihaṁsasya
|
भक्तिहंसयोः
bhaktihaṁsayoḥ
|
भक्तिहंसानाम्
bhaktihaṁsānām
|
| Locative |
भक्तिहंसे
bhaktihaṁse
|
भक्तिहंसयोः
bhaktihaṁsayoḥ
|
भक्तिहंसेषु
bhaktihaṁseṣu
|