Sanskrit tools

Sanskrit declension


Declension of भक्तिहीन bhaktihīna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तिहीनः bhaktihīnaḥ
भक्तिहीनौ bhaktihīnau
भक्तिहीनाः bhaktihīnāḥ
Vocative भक्तिहीन bhaktihīna
भक्तिहीनौ bhaktihīnau
भक्तिहीनाः bhaktihīnāḥ
Accusative भक्तिहीनम् bhaktihīnam
भक्तिहीनौ bhaktihīnau
भक्तिहीनान् bhaktihīnān
Instrumental भक्तिहीनेन bhaktihīnena
भक्तिहीनाभ्याम् bhaktihīnābhyām
भक्तिहीनैः bhaktihīnaiḥ
Dative भक्तिहीनाय bhaktihīnāya
भक्तिहीनाभ्याम् bhaktihīnābhyām
भक्तिहीनेभ्यः bhaktihīnebhyaḥ
Ablative भक्तिहीनात् bhaktihīnāt
भक्तिहीनाभ्याम् bhaktihīnābhyām
भक्तिहीनेभ्यः bhaktihīnebhyaḥ
Genitive भक्तिहीनस्य bhaktihīnasya
भक्तिहीनयोः bhaktihīnayoḥ
भक्तिहीनानाम् bhaktihīnānām
Locative भक्तिहीने bhaktihīne
भक्तिहीनयोः bhaktihīnayoḥ
भक्तिहीनेषु bhaktihīneṣu