Sanskrit tools

Sanskrit declension


Declension of भक्तिहीना bhaktihīnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तिहीना bhaktihīnā
भक्तिहीने bhaktihīne
भक्तिहीनाः bhaktihīnāḥ
Vocative भक्तिहीने bhaktihīne
भक्तिहीने bhaktihīne
भक्तिहीनाः bhaktihīnāḥ
Accusative भक्तिहीनाम् bhaktihīnām
भक्तिहीने bhaktihīne
भक्तिहीनाः bhaktihīnāḥ
Instrumental भक्तिहीनया bhaktihīnayā
भक्तिहीनाभ्याम् bhaktihīnābhyām
भक्तिहीनाभिः bhaktihīnābhiḥ
Dative भक्तिहीनायै bhaktihīnāyai
भक्तिहीनाभ्याम् bhaktihīnābhyām
भक्तिहीनाभ्यः bhaktihīnābhyaḥ
Ablative भक्तिहीनायाः bhaktihīnāyāḥ
भक्तिहीनाभ्याम् bhaktihīnābhyām
भक्तिहीनाभ्यः bhaktihīnābhyaḥ
Genitive भक्तिहीनायाः bhaktihīnāyāḥ
भक्तिहीनयोः bhaktihīnayoḥ
भक्तिहीनानाम् bhaktihīnānām
Locative भक्तिहीनायाम् bhaktihīnāyām
भक्तिहीनयोः bhaktihīnayoḥ
भक्तिहीनासु bhaktihīnāsu