| Singular | Dual | Plural |
| Nominative |
भक्तिहीना
bhaktihīnā
|
भक्तिहीने
bhaktihīne
|
भक्तिहीनाः
bhaktihīnāḥ
|
| Vocative |
भक्तिहीने
bhaktihīne
|
भक्तिहीने
bhaktihīne
|
भक्तिहीनाः
bhaktihīnāḥ
|
| Accusative |
भक्तिहीनाम्
bhaktihīnām
|
भक्तिहीने
bhaktihīne
|
भक्तिहीनाः
bhaktihīnāḥ
|
| Instrumental |
भक्तिहीनया
bhaktihīnayā
|
भक्तिहीनाभ्याम्
bhaktihīnābhyām
|
भक्तिहीनाभिः
bhaktihīnābhiḥ
|
| Dative |
भक्तिहीनायै
bhaktihīnāyai
|
भक्तिहीनाभ्याम्
bhaktihīnābhyām
|
भक्तिहीनाभ्यः
bhaktihīnābhyaḥ
|
| Ablative |
भक्तिहीनायाः
bhaktihīnāyāḥ
|
भक्तिहीनाभ्याम्
bhaktihīnābhyām
|
भक्तिहीनाभ्यः
bhaktihīnābhyaḥ
|
| Genitive |
भक्तिहीनायाः
bhaktihīnāyāḥ
|
भक्तिहीनयोः
bhaktihīnayoḥ
|
भक्तिहीनानाम्
bhaktihīnānām
|
| Locative |
भक्तिहीनायाम्
bhaktihīnāyām
|
भक्तिहीनयोः
bhaktihīnayoḥ
|
भक्तिहीनासु
bhaktihīnāsu
|