Sanskrit tools

Sanskrit declension


Declension of भक्तिहेतुनिर्णय bhaktihetunirṇaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तिहेतुनिर्णयः bhaktihetunirṇayaḥ
भक्तिहेतुनिर्णयौ bhaktihetunirṇayau
भक्तिहेतुनिर्णयाः bhaktihetunirṇayāḥ
Vocative भक्तिहेतुनिर्णय bhaktihetunirṇaya
भक्तिहेतुनिर्णयौ bhaktihetunirṇayau
भक्तिहेतुनिर्णयाः bhaktihetunirṇayāḥ
Accusative भक्तिहेतुनिर्णयम् bhaktihetunirṇayam
भक्तिहेतुनिर्णयौ bhaktihetunirṇayau
भक्तिहेतुनिर्णयान् bhaktihetunirṇayān
Instrumental भक्तिहेतुनिर्णयेन bhaktihetunirṇayena
भक्तिहेतुनिर्णयाभ्याम् bhaktihetunirṇayābhyām
भक्तिहेतुनिर्णयैः bhaktihetunirṇayaiḥ
Dative भक्तिहेतुनिर्णयाय bhaktihetunirṇayāya
भक्तिहेतुनिर्णयाभ्याम् bhaktihetunirṇayābhyām
भक्तिहेतुनिर्णयेभ्यः bhaktihetunirṇayebhyaḥ
Ablative भक्तिहेतुनिर्णयात् bhaktihetunirṇayāt
भक्तिहेतुनिर्णयाभ्याम् bhaktihetunirṇayābhyām
भक्तिहेतुनिर्णयेभ्यः bhaktihetunirṇayebhyaḥ
Genitive भक्तिहेतुनिर्णयस्य bhaktihetunirṇayasya
भक्तिहेतुनिर्णययोः bhaktihetunirṇayayoḥ
भक्तिहेतुनिर्णयानाम् bhaktihetunirṇayānām
Locative भक्तिहेतुनिर्णये bhaktihetunirṇaye
भक्तिहेतुनिर्णययोः bhaktihetunirṇayayoḥ
भक्तिहेतुनिर्णयेषु bhaktihetunirṇayeṣu