| Singular | Dual | Plural |
| Nominative |
भक्तीद्यावापृथिव्यः
bhaktīdyāvāpṛthivyaḥ
|
भक्तीद्यावापृथिव्यौ
bhaktīdyāvāpṛthivyau
|
भक्तीद्यावापृथिव्याः
bhaktīdyāvāpṛthivyāḥ
|
| Vocative |
भक्तीद्यावापृथिव्य
bhaktīdyāvāpṛthivya
|
भक्तीद्यावापृथिव्यौ
bhaktīdyāvāpṛthivyau
|
भक्तीद्यावापृथिव्याः
bhaktīdyāvāpṛthivyāḥ
|
| Accusative |
भक्तीद्यावापृथिव्यम्
bhaktīdyāvāpṛthivyam
|
भक्तीद्यावापृथिव्यौ
bhaktīdyāvāpṛthivyau
|
भक्तीद्यावापृथिव्यान्
bhaktīdyāvāpṛthivyān
|
| Instrumental |
भक्तीद्यावापृथिव्येन
bhaktīdyāvāpṛthivyena
|
भक्तीद्यावापृथिव्याभ्याम्
bhaktīdyāvāpṛthivyābhyām
|
भक्तीद्यावापृथिव्यैः
bhaktīdyāvāpṛthivyaiḥ
|
| Dative |
भक्तीद्यावापृथिव्याय
bhaktīdyāvāpṛthivyāya
|
भक्तीद्यावापृथिव्याभ्याम्
bhaktīdyāvāpṛthivyābhyām
|
भक्तीद्यावापृथिव्येभ्यः
bhaktīdyāvāpṛthivyebhyaḥ
|
| Ablative |
भक्तीद्यावापृथिव्यात्
bhaktīdyāvāpṛthivyāt
|
भक्तीद्यावापृथिव्याभ्याम्
bhaktīdyāvāpṛthivyābhyām
|
भक्तीद्यावापृथिव्येभ्यः
bhaktīdyāvāpṛthivyebhyaḥ
|
| Genitive |
भक्तीद्यावापृथिव्यस्य
bhaktīdyāvāpṛthivyasya
|
भक्तीद्यावापृथिव्ययोः
bhaktīdyāvāpṛthivyayoḥ
|
भक्तीद्यावापृथिव्यानाम्
bhaktīdyāvāpṛthivyānām
|
| Locative |
भक्तीद्यावापृथिव्ये
bhaktīdyāvāpṛthivye
|
भक्तीद्यावापृथिव्ययोः
bhaktīdyāvāpṛthivyayoḥ
|
भक्तीद्यावापृथिव्येषु
bhaktīdyāvāpṛthivyeṣu
|