Sanskrit tools

Sanskrit declension


Declension of भक्तीद्यावापृथिव्य bhaktīdyāvāpṛthivya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तीद्यावापृथिव्यः bhaktīdyāvāpṛthivyaḥ
भक्तीद्यावापृथिव्यौ bhaktīdyāvāpṛthivyau
भक्तीद्यावापृथिव्याः bhaktīdyāvāpṛthivyāḥ
Vocative भक्तीद्यावापृथिव्य bhaktīdyāvāpṛthivya
भक्तीद्यावापृथिव्यौ bhaktīdyāvāpṛthivyau
भक्तीद्यावापृथिव्याः bhaktīdyāvāpṛthivyāḥ
Accusative भक्तीद्यावापृथिव्यम् bhaktīdyāvāpṛthivyam
भक्तीद्यावापृथिव्यौ bhaktīdyāvāpṛthivyau
भक्तीद्यावापृथिव्यान् bhaktīdyāvāpṛthivyān
Instrumental भक्तीद्यावापृथिव्येन bhaktīdyāvāpṛthivyena
भक्तीद्यावापृथिव्याभ्याम् bhaktīdyāvāpṛthivyābhyām
भक्तीद्यावापृथिव्यैः bhaktīdyāvāpṛthivyaiḥ
Dative भक्तीद्यावापृथिव्याय bhaktīdyāvāpṛthivyāya
भक्तीद्यावापृथिव्याभ्याम् bhaktīdyāvāpṛthivyābhyām
भक्तीद्यावापृथिव्येभ्यः bhaktīdyāvāpṛthivyebhyaḥ
Ablative भक्तीद्यावापृथिव्यात् bhaktīdyāvāpṛthivyāt
भक्तीद्यावापृथिव्याभ्याम् bhaktīdyāvāpṛthivyābhyām
भक्तीद्यावापृथिव्येभ्यः bhaktīdyāvāpṛthivyebhyaḥ
Genitive भक्तीद्यावापृथिव्यस्य bhaktīdyāvāpṛthivyasya
भक्तीद्यावापृथिव्ययोः bhaktīdyāvāpṛthivyayoḥ
भक्तीद्यावापृथिव्यानाम् bhaktīdyāvāpṛthivyānām
Locative भक्तीद्यावापृथिव्ये bhaktīdyāvāpṛthivye
भक्तीद्यावापृथिव्ययोः bhaktīdyāvāpṛthivyayoḥ
भक्तीद्यावापृथिव्येषु bhaktīdyāvāpṛthivyeṣu