Sanskrit tools

Sanskrit declension


Declension of भक्तृत्व bhaktṛtva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तृत्वम् bhaktṛtvam
भक्तृत्वे bhaktṛtve
भक्तृत्वानि bhaktṛtvāni
Vocative भक्तृत्व bhaktṛtva
भक्तृत्वे bhaktṛtve
भक्तृत्वानि bhaktṛtvāni
Accusative भक्तृत्वम् bhaktṛtvam
भक्तृत्वे bhaktṛtve
भक्तृत्वानि bhaktṛtvāni
Instrumental भक्तृत्वेन bhaktṛtvena
भक्तृत्वाभ्याम् bhaktṛtvābhyām
भक्तृत्वैः bhaktṛtvaiḥ
Dative भक्तृत्वाय bhaktṛtvāya
भक्तृत्वाभ्याम् bhaktṛtvābhyām
भक्तृत्वेभ्यः bhaktṛtvebhyaḥ
Ablative भक्तृत्वात् bhaktṛtvāt
भक्तृत्वाभ्याम् bhaktṛtvābhyām
भक्तृत्वेभ्यः bhaktṛtvebhyaḥ
Genitive भक्तृत्वस्य bhaktṛtvasya
भक्तृत्वयोः bhaktṛtvayoḥ
भक्तृत्वानाम् bhaktṛtvānām
Locative भक्तृत्वे bhaktṛtve
भक्तृत्वयोः bhaktṛtvayoḥ
भक्तृत्वेषु bhaktṛtveṣu