Singular | Dual | Plural | |
Nominative |
भगः
bhagaḥ |
भगौ
bhagau |
भगाः
bhagāḥ |
Vocative |
भग
bhaga |
भगौ
bhagau |
भगाः
bhagāḥ |
Accusative |
भगम्
bhagam |
भगौ
bhagau |
भगान्
bhagān |
Instrumental |
भगेन
bhagena |
भगाभ्याम्
bhagābhyām |
भगैः
bhagaiḥ |
Dative |
भगाय
bhagāya |
भगाभ्याम्
bhagābhyām |
भगेभ्यः
bhagebhyaḥ |
Ablative |
भगात्
bhagāt |
भगाभ्याम्
bhagābhyām |
भगेभ्यः
bhagebhyaḥ |
Genitive |
भगस्य
bhagasya |
भगयोः
bhagayoḥ |
भगानाम्
bhagānām |
Locative |
भगे
bhage |
भगयोः
bhagayoḥ |
भगेषु
bhageṣu |