Sanskrit tools

Sanskrit declension


Declension of भगदारण bhagadāraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगदारणम् bhagadāraṇam
भगदारणे bhagadāraṇe
भगदारणानि bhagadāraṇāni
Vocative भगदारण bhagadāraṇa
भगदारणे bhagadāraṇe
भगदारणानि bhagadāraṇāni
Accusative भगदारणम् bhagadāraṇam
भगदारणे bhagadāraṇe
भगदारणानि bhagadāraṇāni
Instrumental भगदारणेन bhagadāraṇena
भगदारणाभ्याम् bhagadāraṇābhyām
भगदारणैः bhagadāraṇaiḥ
Dative भगदारणाय bhagadāraṇāya
भगदारणाभ्याम् bhagadāraṇābhyām
भगदारणेभ्यः bhagadāraṇebhyaḥ
Ablative भगदारणात् bhagadāraṇāt
भगदारणाभ्याम् bhagadāraṇābhyām
भगदारणेभ्यः bhagadāraṇebhyaḥ
Genitive भगदारणस्य bhagadāraṇasya
भगदारणयोः bhagadāraṇayoḥ
भगदारणानाम् bhagadāraṇānām
Locative भगदारणे bhagadāraṇe
भगदारणयोः bhagadāraṇayoḥ
भगदारणेषु bhagadāraṇeṣu