| Singular | Dual | Plural |
| Nominative |
भगदारणम्
bhagadāraṇam
|
भगदारणे
bhagadāraṇe
|
भगदारणानि
bhagadāraṇāni
|
| Vocative |
भगदारण
bhagadāraṇa
|
भगदारणे
bhagadāraṇe
|
भगदारणानि
bhagadāraṇāni
|
| Accusative |
भगदारणम्
bhagadāraṇam
|
भगदारणे
bhagadāraṇe
|
भगदारणानि
bhagadāraṇāni
|
| Instrumental |
भगदारणेन
bhagadāraṇena
|
भगदारणाभ्याम्
bhagadāraṇābhyām
|
भगदारणैः
bhagadāraṇaiḥ
|
| Dative |
भगदारणाय
bhagadāraṇāya
|
भगदारणाभ्याम्
bhagadāraṇābhyām
|
भगदारणेभ्यः
bhagadāraṇebhyaḥ
|
| Ablative |
भगदारणात्
bhagadāraṇāt
|
भगदारणाभ्याम्
bhagadāraṇābhyām
|
भगदारणेभ्यः
bhagadāraṇebhyaḥ
|
| Genitive |
भगदारणस्य
bhagadāraṇasya
|
भगदारणयोः
bhagadāraṇayoḥ
|
भगदारणानाम्
bhagadāraṇānām
|
| Locative |
भगदारणे
bhagadāraṇe
|
भगदारणयोः
bhagadāraṇayoḥ
|
भगदारणेषु
bhagadāraṇeṣu
|