Singular | Dual | Plural | |
Nominative |
भगदेवा
bhagadevā |
भगदेवे
bhagadeve |
भगदेवाः
bhagadevāḥ |
Vocative |
भगदेवे
bhagadeve |
भगदेवे
bhagadeve |
भगदेवाः
bhagadevāḥ |
Accusative |
भगदेवाम्
bhagadevām |
भगदेवे
bhagadeve |
भगदेवाः
bhagadevāḥ |
Instrumental |
भगदेवया
bhagadevayā |
भगदेवाभ्याम्
bhagadevābhyām |
भगदेवाभिः
bhagadevābhiḥ |
Dative |
भगदेवायै
bhagadevāyai |
भगदेवाभ्याम्
bhagadevābhyām |
भगदेवाभ्यः
bhagadevābhyaḥ |
Ablative |
भगदेवायाः
bhagadevāyāḥ |
भगदेवाभ्याम्
bhagadevābhyām |
भगदेवाभ्यः
bhagadevābhyaḥ |
Genitive |
भगदेवायाः
bhagadevāyāḥ |
भगदेवयोः
bhagadevayoḥ |
भगदेवानाम्
bhagadevānām |
Locative |
भगदेवायाम्
bhagadevāyām |
भगदेवयोः
bhagadevayoḥ |
भगदेवासु
bhagadevāsu |