Sanskrit tools

Sanskrit declension


Declension of भगदेवा bhagadevā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगदेवा bhagadevā
भगदेवे bhagadeve
भगदेवाः bhagadevāḥ
Vocative भगदेवे bhagadeve
भगदेवे bhagadeve
भगदेवाः bhagadevāḥ
Accusative भगदेवाम् bhagadevām
भगदेवे bhagadeve
भगदेवाः bhagadevāḥ
Instrumental भगदेवया bhagadevayā
भगदेवाभ्याम् bhagadevābhyām
भगदेवाभिः bhagadevābhiḥ
Dative भगदेवायै bhagadevāyai
भगदेवाभ्याम् bhagadevābhyām
भगदेवाभ्यः bhagadevābhyaḥ
Ablative भगदेवायाः bhagadevāyāḥ
भगदेवाभ्याम् bhagadevābhyām
भगदेवाभ्यः bhagadevābhyaḥ
Genitive भगदेवायाः bhagadevāyāḥ
भगदेवयोः bhagadevayoḥ
भगदेवानाम् bhagadevānām
Locative भगदेवायाम् bhagadevāyām
भगदेवयोः bhagadevayoḥ
भगदेवासु bhagadevāsu