Sanskrit tools

Sanskrit declension


Declension of भगदेवता bhagadevatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगदेवता bhagadevatā
भगदेवते bhagadevate
भगदेवताः bhagadevatāḥ
Vocative भगदेवते bhagadevate
भगदेवते bhagadevate
भगदेवताः bhagadevatāḥ
Accusative भगदेवताम् bhagadevatām
भगदेवते bhagadevate
भगदेवताः bhagadevatāḥ
Instrumental भगदेवतया bhagadevatayā
भगदेवताभ्याम् bhagadevatābhyām
भगदेवताभिः bhagadevatābhiḥ
Dative भगदेवतायै bhagadevatāyai
भगदेवताभ्याम् bhagadevatābhyām
भगदेवताभ्यः bhagadevatābhyaḥ
Ablative भगदेवतायाः bhagadevatāyāḥ
भगदेवताभ्याम् bhagadevatābhyām
भगदेवताभ्यः bhagadevatābhyaḥ
Genitive भगदेवतायाः bhagadevatāyāḥ
भगदेवतयोः bhagadevatayoḥ
भगदेवतानाम् bhagadevatānām
Locative भगदेवतायाम् bhagadevatāyām
भगदेवतयोः bhagadevatayoḥ
भगदेवतासु bhagadevatāsu