| Singular | Dual | Plural |
| Nominative |
भगदेवता
bhagadevatā
|
भगदेवते
bhagadevate
|
भगदेवताः
bhagadevatāḥ
|
| Vocative |
भगदेवते
bhagadevate
|
भगदेवते
bhagadevate
|
भगदेवताः
bhagadevatāḥ
|
| Accusative |
भगदेवताम्
bhagadevatām
|
भगदेवते
bhagadevate
|
भगदेवताः
bhagadevatāḥ
|
| Instrumental |
भगदेवतया
bhagadevatayā
|
भगदेवताभ्याम्
bhagadevatābhyām
|
भगदेवताभिः
bhagadevatābhiḥ
|
| Dative |
भगदेवतायै
bhagadevatāyai
|
भगदेवताभ्याम्
bhagadevatābhyām
|
भगदेवताभ्यः
bhagadevatābhyaḥ
|
| Ablative |
भगदेवतायाः
bhagadevatāyāḥ
|
भगदेवताभ्याम्
bhagadevatābhyām
|
भगदेवताभ्यः
bhagadevatābhyaḥ
|
| Genitive |
भगदेवतायाः
bhagadevatāyāḥ
|
भगदेवतयोः
bhagadevatayoḥ
|
भगदेवतानाम्
bhagadevatānām
|
| Locative |
भगदेवतायाम्
bhagadevatāyām
|
भगदेवतयोः
bhagadevatayoḥ
|
भगदेवतासु
bhagadevatāsu
|