| Singular | Dual | Plural |
Nominative |
भगदैवतम्
bhagadaivatam
|
भगदैवते
bhagadaivate
|
भगदैवतानि
bhagadaivatāni
|
Vocative |
भगदैवत
bhagadaivata
|
भगदैवते
bhagadaivate
|
भगदैवतानि
bhagadaivatāni
|
Accusative |
भगदैवतम्
bhagadaivatam
|
भगदैवते
bhagadaivate
|
भगदैवतानि
bhagadaivatāni
|
Instrumental |
भगदैवतेन
bhagadaivatena
|
भगदैवताभ्याम्
bhagadaivatābhyām
|
भगदैवतैः
bhagadaivataiḥ
|
Dative |
भगदैवताय
bhagadaivatāya
|
भगदैवताभ्याम्
bhagadaivatābhyām
|
भगदैवतेभ्यः
bhagadaivatebhyaḥ
|
Ablative |
भगदैवतात्
bhagadaivatāt
|
भगदैवताभ्याम्
bhagadaivatābhyām
|
भगदैवतेभ्यः
bhagadaivatebhyaḥ
|
Genitive |
भगदैवतस्य
bhagadaivatasya
|
भगदैवतयोः
bhagadaivatayoḥ
|
भगदैवतानाम्
bhagadaivatānām
|
Locative |
भगदैवते
bhagadaivate
|
भगदैवतयोः
bhagadaivatayoḥ
|
भगदैवतेषु
bhagadaivateṣu
|