Sanskrit tools

Sanskrit declension


Declension of भगदैवत bhagadaivata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगदैवतम् bhagadaivatam
भगदैवते bhagadaivate
भगदैवतानि bhagadaivatāni
Vocative भगदैवत bhagadaivata
भगदैवते bhagadaivate
भगदैवतानि bhagadaivatāni
Accusative भगदैवतम् bhagadaivatam
भगदैवते bhagadaivate
भगदैवतानि bhagadaivatāni
Instrumental भगदैवतेन bhagadaivatena
भगदैवताभ्याम् bhagadaivatābhyām
भगदैवतैः bhagadaivataiḥ
Dative भगदैवताय bhagadaivatāya
भगदैवताभ्याम् bhagadaivatābhyām
भगदैवतेभ्यः bhagadaivatebhyaḥ
Ablative भगदैवतात् bhagadaivatāt
भगदैवताभ्याम् bhagadaivatābhyām
भगदैवतेभ्यः bhagadaivatebhyaḥ
Genitive भगदैवतस्य bhagadaivatasya
भगदैवतयोः bhagadaivatayoḥ
भगदैवतानाम् bhagadaivatānām
Locative भगदैवते bhagadaivate
भगदैवतयोः bhagadaivatayoḥ
भगदैवतेषु bhagadaivateṣu