| Singular | Dual | Plural |
Nominative |
भगनेत्रहृत्
bhaganetrahṛt
|
भगनेत्रहृतौ
bhaganetrahṛtau
|
भगनेत्रहृतः
bhaganetrahṛtaḥ
|
Vocative |
भगनेत्रहृत्
bhaganetrahṛt
|
भगनेत्रहृतौ
bhaganetrahṛtau
|
भगनेत्रहृतः
bhaganetrahṛtaḥ
|
Accusative |
भगनेत्रहृतम्
bhaganetrahṛtam
|
भगनेत्रहृतौ
bhaganetrahṛtau
|
भगनेत्रहृतः
bhaganetrahṛtaḥ
|
Instrumental |
भगनेत्रहृता
bhaganetrahṛtā
|
भगनेत्रहृद्भ्याम्
bhaganetrahṛdbhyām
|
भगनेत्रहृद्भिः
bhaganetrahṛdbhiḥ
|
Dative |
भगनेत्रहृते
bhaganetrahṛte
|
भगनेत्रहृद्भ्याम्
bhaganetrahṛdbhyām
|
भगनेत्रहृद्भ्यः
bhaganetrahṛdbhyaḥ
|
Ablative |
भगनेत्रहृतः
bhaganetrahṛtaḥ
|
भगनेत्रहृद्भ्याम्
bhaganetrahṛdbhyām
|
भगनेत्रहृद्भ्यः
bhaganetrahṛdbhyaḥ
|
Genitive |
भगनेत्रहृतः
bhaganetrahṛtaḥ
|
भगनेत्रहृतोः
bhaganetrahṛtoḥ
|
भगनेत्रहृताम्
bhaganetrahṛtām
|
Locative |
भगनेत्रहृति
bhaganetrahṛti
|
भगनेत्रहृतोः
bhaganetrahṛtoḥ
|
भगनेत्रहृत्सु
bhaganetrahṛtsu
|