Sanskrit tools

Sanskrit declension


Declension of भगनेत्रहृत् bhaganetrahṛt, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative भगनेत्रहृत् bhaganetrahṛt
भगनेत्रहृतौ bhaganetrahṛtau
भगनेत्रहृतः bhaganetrahṛtaḥ
Vocative भगनेत्रहृत् bhaganetrahṛt
भगनेत्रहृतौ bhaganetrahṛtau
भगनेत्रहृतः bhaganetrahṛtaḥ
Accusative भगनेत्रहृतम् bhaganetrahṛtam
भगनेत्रहृतौ bhaganetrahṛtau
भगनेत्रहृतः bhaganetrahṛtaḥ
Instrumental भगनेत्रहृता bhaganetrahṛtā
भगनेत्रहृद्भ्याम् bhaganetrahṛdbhyām
भगनेत्रहृद्भिः bhaganetrahṛdbhiḥ
Dative भगनेत्रहृते bhaganetrahṛte
भगनेत्रहृद्भ्याम् bhaganetrahṛdbhyām
भगनेत्रहृद्भ्यः bhaganetrahṛdbhyaḥ
Ablative भगनेत्रहृतः bhaganetrahṛtaḥ
भगनेत्रहृद्भ्याम् bhaganetrahṛdbhyām
भगनेत्रहृद्भ्यः bhaganetrahṛdbhyaḥ
Genitive भगनेत्रहृतः bhaganetrahṛtaḥ
भगनेत्रहृतोः bhaganetrahṛtoḥ
भगनेत्रहृताम् bhaganetrahṛtām
Locative भगनेत्रहृति bhaganetrahṛti
भगनेत्रहृतोः bhaganetrahṛtoḥ
भगनेत्रहृत्सु bhaganetrahṛtsu