| Singular | Dual | Plural |
Nominative |
भगभक्ता
bhagabhaktā
|
भगभक्ते
bhagabhakte
|
भगभक्ताः
bhagabhaktāḥ
|
Vocative |
भगभक्ते
bhagabhakte
|
भगभक्ते
bhagabhakte
|
भगभक्ताः
bhagabhaktāḥ
|
Accusative |
भगभक्ताम्
bhagabhaktām
|
भगभक्ते
bhagabhakte
|
भगभक्ताः
bhagabhaktāḥ
|
Instrumental |
भगभक्तया
bhagabhaktayā
|
भगभक्ताभ्याम्
bhagabhaktābhyām
|
भगभक्ताभिः
bhagabhaktābhiḥ
|
Dative |
भगभक्तायै
bhagabhaktāyai
|
भगभक्ताभ्याम्
bhagabhaktābhyām
|
भगभक्ताभ्यः
bhagabhaktābhyaḥ
|
Ablative |
भगभक्तायाः
bhagabhaktāyāḥ
|
भगभक्ताभ्याम्
bhagabhaktābhyām
|
भगभक्ताभ्यः
bhagabhaktābhyaḥ
|
Genitive |
भगभक्तायाः
bhagabhaktāyāḥ
|
भगभक्तयोः
bhagabhaktayoḥ
|
भगभक्तानाम्
bhagabhaktānām
|
Locative |
भगभक्तायाम्
bhagabhaktāyām
|
भगभक्तयोः
bhagabhaktayoḥ
|
भगभक्तासु
bhagabhaktāsu
|