Sanskrit tools

Sanskrit declension


Declension of भगवत् bhagavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative भगवान् bhagavān
भगवन्तौ bhagavantau
भगवन्तः bhagavantaḥ
Vocative भगवन् bhagavan
भगवन्तौ bhagavantau
भगवन्तः bhagavantaḥ
Accusative भगवन्तम् bhagavantam
भगवन्तौ bhagavantau
भगवतः bhagavataḥ
Instrumental भगवता bhagavatā
भगवद्भ्याम् bhagavadbhyām
भगवद्भिः bhagavadbhiḥ
Dative भगवते bhagavate
भगवद्भ्याम् bhagavadbhyām
भगवद्भ्यः bhagavadbhyaḥ
Ablative भगवतः bhagavataḥ
भगवद्भ्याम् bhagavadbhyām
भगवद्भ्यः bhagavadbhyaḥ
Genitive भगवतः bhagavataḥ
भगवतोः bhagavatoḥ
भगवताम् bhagavatām
Locative भगवति bhagavati
भगवतोः bhagavatoḥ
भगवत्सु bhagavatsu