| Singular | Dual | Plural |
| Nominative |
भगवित्तः
bhagavittaḥ
|
भगवित्तौ
bhagavittau
|
भगवित्ताः
bhagavittāḥ
|
| Vocative |
भगवित्त
bhagavitta
|
भगवित्तौ
bhagavittau
|
भगवित्ताः
bhagavittāḥ
|
| Accusative |
भगवित्तम्
bhagavittam
|
भगवित्तौ
bhagavittau
|
भगवित्तान्
bhagavittān
|
| Instrumental |
भगवित्तेन
bhagavittena
|
भगवित्ताभ्याम्
bhagavittābhyām
|
भगवित्तैः
bhagavittaiḥ
|
| Dative |
भगवित्ताय
bhagavittāya
|
भगवित्ताभ्याम्
bhagavittābhyām
|
भगवित्तेभ्यः
bhagavittebhyaḥ
|
| Ablative |
भगवित्तात्
bhagavittāt
|
भगवित्ताभ्याम्
bhagavittābhyām
|
भगवित्तेभ्यः
bhagavittebhyaḥ
|
| Genitive |
भगवित्तस्य
bhagavittasya
|
भगवित्तयोः
bhagavittayoḥ
|
भगवित्तानाम्
bhagavittānām
|
| Locative |
भगवित्ते
bhagavitte
|
भगवित्तयोः
bhagavittayoḥ
|
भगवित्तेषु
bhagavitteṣu
|