Singular | Dual | Plural | |
Nominative |
भगवृत्तिः
bhagavṛttiḥ |
भगवृत्ती
bhagavṛttī |
भगवृत्तयः
bhagavṛttayaḥ |
Vocative |
भगवृत्ते
bhagavṛtte |
भगवृत्ती
bhagavṛttī |
भगवृत्तयः
bhagavṛttayaḥ |
Accusative |
भगवृत्तिम्
bhagavṛttim |
भगवृत्ती
bhagavṛttī |
भगवृत्तीः
bhagavṛttīḥ |
Instrumental |
भगवृत्त्या
bhagavṛttyā |
भगवृत्तिभ्याम्
bhagavṛttibhyām |
भगवृत्तिभिः
bhagavṛttibhiḥ |
Dative |
भगवृत्तये
bhagavṛttaye भगवृत्त्यै bhagavṛttyai |
भगवृत्तिभ्याम्
bhagavṛttibhyām |
भगवृत्तिभ्यः
bhagavṛttibhyaḥ |
Ablative |
भगवृत्तेः
bhagavṛtteḥ भगवृत्त्याः bhagavṛttyāḥ |
भगवृत्तिभ्याम्
bhagavṛttibhyām |
भगवृत्तिभ्यः
bhagavṛttibhyaḥ |
Genitive |
भगवृत्तेः
bhagavṛtteḥ भगवृत्त्याः bhagavṛttyāḥ |
भगवृत्त्योः
bhagavṛttyoḥ |
भगवृत्तीनाम्
bhagavṛttīnām |
Locative |
भगवृत्तौ
bhagavṛttau भगवृत्त्याम् bhagavṛttyām |
भगवृत्त्योः
bhagavṛttyoḥ |
भगवृत्तिषु
bhagavṛttiṣu |