| Singular | Dual | Plural | |
| Nominative |
भगवृत्ति
bhagavṛtti |
भगवृत्तिनी
bhagavṛttinī |
भगवृत्तीनि
bhagavṛttīni |
| Vocative |
भगवृत्ते
bhagavṛtte भगवृत्ति bhagavṛtti |
भगवृत्तिनी
bhagavṛttinī |
भगवृत्तीनि
bhagavṛttīni |
| Accusative |
भगवृत्ति
bhagavṛtti |
भगवृत्तिनी
bhagavṛttinī |
भगवृत्तीनि
bhagavṛttīni |
| Instrumental |
भगवृत्तिना
bhagavṛttinā |
भगवृत्तिभ्याम्
bhagavṛttibhyām |
भगवृत्तिभिः
bhagavṛttibhiḥ |
| Dative |
भगवृत्तिने
bhagavṛttine |
भगवृत्तिभ्याम्
bhagavṛttibhyām |
भगवृत्तिभ्यः
bhagavṛttibhyaḥ |
| Ablative |
भगवृत्तिनः
bhagavṛttinaḥ |
भगवृत्तिभ्याम्
bhagavṛttibhyām |
भगवृत्तिभ्यः
bhagavṛttibhyaḥ |
| Genitive |
भगवृत्तिनः
bhagavṛttinaḥ |
भगवृत्तिनोः
bhagavṛttinoḥ |
भगवृत्तीनाम्
bhagavṛttīnām |
| Locative |
भगवृत्तिनि
bhagavṛttini |
भगवृत्तिनोः
bhagavṛttinoḥ |
भगवृत्तिषु
bhagavṛttiṣu |