Singular | Dual | Plural | |
Nominative |
भगहा
bhagahā |
भगहनौ
bhagahanau |
भगहनः
bhagahanaḥ |
Vocative |
भगहन्
bhagahan |
भगहनौ
bhagahanau |
भगहनः
bhagahanaḥ |
Accusative |
भगहनम्
bhagahanam |
भगहनौ
bhagahanau |
भगघ्नः
bhagaghnaḥ |
Instrumental |
भगघ्ना
bhagaghnā |
भगहभ्याम्
bhagahabhyām |
भगहभिः
bhagahabhiḥ |
Dative |
भगघ्ने
bhagaghne |
भगहभ्याम्
bhagahabhyām |
भगहभ्यः
bhagahabhyaḥ |
Ablative |
भगघ्नः
bhagaghnaḥ |
भगहभ्याम्
bhagahabhyām |
भगहभ्यः
bhagahabhyaḥ |
Genitive |
भगघ्नः
bhagaghnaḥ |
भगघ्नोः
bhagaghnoḥ |
भगघ्नाम्
bhagaghnām |
Locative |
भगघ्नि
bhagaghni भगहनि bhagahani |
भगघ्नोः
bhagaghnoḥ |
भगहसु
bhagahasu |