| Singular | Dual | Plural | |
| Nominative |
भगाङ्कः
bhagāṅkaḥ |
भगाङ्कौ
bhagāṅkau |
भगाङ्काः
bhagāṅkāḥ |
| Vocative |
भगाङ्क
bhagāṅka |
भगाङ्कौ
bhagāṅkau |
भगाङ्काः
bhagāṅkāḥ |
| Accusative |
भगाङ्कम्
bhagāṅkam |
भगाङ्कौ
bhagāṅkau |
भगाङ्कान्
bhagāṅkān |
| Instrumental |
भगाङ्केन
bhagāṅkena |
भगाङ्काभ्याम्
bhagāṅkābhyām |
भगाङ्कैः
bhagāṅkaiḥ |
| Dative |
भगाङ्काय
bhagāṅkāya |
भगाङ्काभ्याम्
bhagāṅkābhyām |
भगाङ्केभ्यः
bhagāṅkebhyaḥ |
| Ablative |
भगाङ्कात्
bhagāṅkāt |
भगाङ्काभ्याम्
bhagāṅkābhyām |
भगाङ्केभ्यः
bhagāṅkebhyaḥ |
| Genitive |
भगाङ्कस्य
bhagāṅkasya |
भगाङ्कयोः
bhagāṅkayoḥ |
भगाङ्कानाम्
bhagāṅkānām |
| Locative |
भगाङ्के
bhagāṅke |
भगाङ्कयोः
bhagāṅkayoḥ |
भगाङ्केषु
bhagāṅkeṣu |