Sanskrit tools

Sanskrit declension


Declension of भगाङ्क bhagāṅka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगाङ्कः bhagāṅkaḥ
भगाङ्कौ bhagāṅkau
भगाङ्काः bhagāṅkāḥ
Vocative भगाङ्क bhagāṅka
भगाङ्कौ bhagāṅkau
भगाङ्काः bhagāṅkāḥ
Accusative भगाङ्कम् bhagāṅkam
भगाङ्कौ bhagāṅkau
भगाङ्कान् bhagāṅkān
Instrumental भगाङ्केन bhagāṅkena
भगाङ्काभ्याम् bhagāṅkābhyām
भगाङ्कैः bhagāṅkaiḥ
Dative भगाङ्काय bhagāṅkāya
भगाङ्काभ्याम् bhagāṅkābhyām
भगाङ्केभ्यः bhagāṅkebhyaḥ
Ablative भगाङ्कात् bhagāṅkāt
भगाङ्काभ्याम् bhagāṅkābhyām
भगाङ्केभ्यः bhagāṅkebhyaḥ
Genitive भगाङ्कस्य bhagāṅkasya
भगाङ्कयोः bhagāṅkayoḥ
भगाङ्कानाम् bhagāṅkānām
Locative भगाङ्के bhagāṅke
भगाङ्कयोः bhagāṅkayoḥ
भगाङ्केषु bhagāṅkeṣu