Sanskrit tools

Sanskrit declension


Declension of भगाङ्किता bhagāṅkitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगाङ्किता bhagāṅkitā
भगाङ्किते bhagāṅkite
भगाङ्किताः bhagāṅkitāḥ
Vocative भगाङ्किते bhagāṅkite
भगाङ्किते bhagāṅkite
भगाङ्किताः bhagāṅkitāḥ
Accusative भगाङ्किताम् bhagāṅkitām
भगाङ्किते bhagāṅkite
भगाङ्किताः bhagāṅkitāḥ
Instrumental भगाङ्कितया bhagāṅkitayā
भगाङ्किताभ्याम् bhagāṅkitābhyām
भगाङ्किताभिः bhagāṅkitābhiḥ
Dative भगाङ्कितायै bhagāṅkitāyai
भगाङ्किताभ्याम् bhagāṅkitābhyām
भगाङ्किताभ्यः bhagāṅkitābhyaḥ
Ablative भगाङ्कितायाः bhagāṅkitāyāḥ
भगाङ्किताभ्याम् bhagāṅkitābhyām
भगाङ्किताभ्यः bhagāṅkitābhyaḥ
Genitive भगाङ्कितायाः bhagāṅkitāyāḥ
भगाङ्कितयोः bhagāṅkitayoḥ
भगाङ्कितानाम् bhagāṅkitānām
Locative भगाङ्कितायाम् bhagāṅkitāyām
भगाङ्कितयोः bhagāṅkitayoḥ
भगाङ्कितासु bhagāṅkitāsu