| Singular | Dual | Plural |
Nominative |
भगाङ्किता
bhagāṅkitā
|
भगाङ्किते
bhagāṅkite
|
भगाङ्किताः
bhagāṅkitāḥ
|
Vocative |
भगाङ्किते
bhagāṅkite
|
भगाङ्किते
bhagāṅkite
|
भगाङ्किताः
bhagāṅkitāḥ
|
Accusative |
भगाङ्किताम्
bhagāṅkitām
|
भगाङ्किते
bhagāṅkite
|
भगाङ्किताः
bhagāṅkitāḥ
|
Instrumental |
भगाङ्कितया
bhagāṅkitayā
|
भगाङ्किताभ्याम्
bhagāṅkitābhyām
|
भगाङ्किताभिः
bhagāṅkitābhiḥ
|
Dative |
भगाङ्कितायै
bhagāṅkitāyai
|
भगाङ्किताभ्याम्
bhagāṅkitābhyām
|
भगाङ्किताभ्यः
bhagāṅkitābhyaḥ
|
Ablative |
भगाङ्कितायाः
bhagāṅkitāyāḥ
|
भगाङ्किताभ्याम्
bhagāṅkitābhyām
|
भगाङ्किताभ्यः
bhagāṅkitābhyaḥ
|
Genitive |
भगाङ्कितायाः
bhagāṅkitāyāḥ
|
भगाङ्कितयोः
bhagāṅkitayoḥ
|
भगाङ्कितानाम्
bhagāṅkitānām
|
Locative |
भगाङ्कितायाम्
bhagāṅkitāyām
|
भगाङ्कितयोः
bhagāṅkitayoḥ
|
भगाङ्कितासु
bhagāṅkitāsu
|