| Singular | Dual | Plural |
Nominative |
भगाङ्कितम्
bhagāṅkitam
|
भगाङ्किते
bhagāṅkite
|
भगाङ्कितानि
bhagāṅkitāni
|
Vocative |
भगाङ्कित
bhagāṅkita
|
भगाङ्किते
bhagāṅkite
|
भगाङ्कितानि
bhagāṅkitāni
|
Accusative |
भगाङ्कितम्
bhagāṅkitam
|
भगाङ्किते
bhagāṅkite
|
भगाङ्कितानि
bhagāṅkitāni
|
Instrumental |
भगाङ्कितेन
bhagāṅkitena
|
भगाङ्किताभ्याम्
bhagāṅkitābhyām
|
भगाङ्कितैः
bhagāṅkitaiḥ
|
Dative |
भगाङ्किताय
bhagāṅkitāya
|
भगाङ्किताभ्याम्
bhagāṅkitābhyām
|
भगाङ्कितेभ्यः
bhagāṅkitebhyaḥ
|
Ablative |
भगाङ्कितात्
bhagāṅkitāt
|
भगाङ्किताभ्याम्
bhagāṅkitābhyām
|
भगाङ्कितेभ्यः
bhagāṅkitebhyaḥ
|
Genitive |
भगाङ्कितस्य
bhagāṅkitasya
|
भगाङ्कितयोः
bhagāṅkitayoḥ
|
भगाङ्कितानाम्
bhagāṅkitānām
|
Locative |
भगाङ्किते
bhagāṅkite
|
भगाङ्कितयोः
bhagāṅkitayoḥ
|
भगाङ्कितेषु
bhagāṅkiteṣu
|