| Singular | Dual | Plural |
| Nominative |
भगाङ्कुरः
bhagāṅkuraḥ
|
भगाङ्कुरौ
bhagāṅkurau
|
भगाङ्कुराः
bhagāṅkurāḥ
|
| Vocative |
भगाङ्कुर
bhagāṅkura
|
भगाङ्कुरौ
bhagāṅkurau
|
भगाङ्कुराः
bhagāṅkurāḥ
|
| Accusative |
भगाङ्कुरम्
bhagāṅkuram
|
भगाङ्कुरौ
bhagāṅkurau
|
भगाङ्कुरान्
bhagāṅkurān
|
| Instrumental |
भगाङ्कुरेण
bhagāṅkureṇa
|
भगाङ्कुराभ्याम्
bhagāṅkurābhyām
|
भगाङ्कुरैः
bhagāṅkuraiḥ
|
| Dative |
भगाङ्कुराय
bhagāṅkurāya
|
भगाङ्कुराभ्याम्
bhagāṅkurābhyām
|
भगाङ्कुरेभ्यः
bhagāṅkurebhyaḥ
|
| Ablative |
भगाङ्कुरात्
bhagāṅkurāt
|
भगाङ्कुराभ्याम्
bhagāṅkurābhyām
|
भगाङ्कुरेभ्यः
bhagāṅkurebhyaḥ
|
| Genitive |
भगाङ्कुरस्य
bhagāṅkurasya
|
भगाङ्कुरयोः
bhagāṅkurayoḥ
|
भगाङ्कुराणाम्
bhagāṅkurāṇām
|
| Locative |
भगाङ्कुरे
bhagāṅkure
|
भगाङ्कुरयोः
bhagāṅkurayoḥ
|
भगाङ्कुरेषु
bhagāṅkureṣu
|