Singular | Dual | Plural | |
Nominative |
भगवान्
bhagavān |
भगवन्तौ
bhagavantau |
भगवन्तः
bhagavantaḥ |
Vocative |
भगवन्
bhagavan |
भगवन्तौ
bhagavantau |
भगवन्तः
bhagavantaḥ |
Accusative |
भगवन्तम्
bhagavantam |
भगवन्तौ
bhagavantau |
भगवतः
bhagavataḥ |
Instrumental |
भगवता
bhagavatā |
भगवद्भ्याम्
bhagavadbhyām |
भगवद्भिः
bhagavadbhiḥ |
Dative |
भगवते
bhagavate |
भगवद्भ्याम्
bhagavadbhyām |
भगवद्भ्यः
bhagavadbhyaḥ |
Ablative |
भगवतः
bhagavataḥ |
भगवद्भ्याम्
bhagavadbhyām |
भगवद्भ्यः
bhagavadbhyaḥ |
Genitive |
भगवतः
bhagavataḥ |
भगवतोः
bhagavatoḥ |
भगवताम्
bhagavatām |
Locative |
भगवति
bhagavati |
भगवतोः
bhagavatoḥ |
भगवत्सु
bhagavatsu |