| Singular | Dual | Plural |
Nominative |
भगवत्तरा
bhagavattarā
|
भगवत्तरे
bhagavattare
|
भगवत्तराः
bhagavattarāḥ
|
Vocative |
भगवत्तरे
bhagavattare
|
भगवत्तरे
bhagavattare
|
भगवत्तराः
bhagavattarāḥ
|
Accusative |
भगवत्तराम्
bhagavattarām
|
भगवत्तरे
bhagavattare
|
भगवत्तराः
bhagavattarāḥ
|
Instrumental |
भगवत्तरया
bhagavattarayā
|
भगवत्तराभ्याम्
bhagavattarābhyām
|
भगवत्तराभिः
bhagavattarābhiḥ
|
Dative |
भगवत्तरायै
bhagavattarāyai
|
भगवत्तराभ्याम्
bhagavattarābhyām
|
भगवत्तराभ्यः
bhagavattarābhyaḥ
|
Ablative |
भगवत्तरायाः
bhagavattarāyāḥ
|
भगवत्तराभ्याम्
bhagavattarābhyām
|
भगवत्तराभ्यः
bhagavattarābhyaḥ
|
Genitive |
भगवत्तरायाः
bhagavattarāyāḥ
|
भगवत्तरयोः
bhagavattarayoḥ
|
भगवत्तराणाम्
bhagavattarāṇām
|
Locative |
भगवत्तरायाम्
bhagavattarāyām
|
भगवत्तरयोः
bhagavattarayoḥ
|
भगवत्तरासु
bhagavattarāsu
|