Sanskrit tools

Sanskrit declension


Declension of भगवत्तरा bhagavattarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगवत्तरा bhagavattarā
भगवत्तरे bhagavattare
भगवत्तराः bhagavattarāḥ
Vocative भगवत्तरे bhagavattare
भगवत्तरे bhagavattare
भगवत्तराः bhagavattarāḥ
Accusative भगवत्तराम् bhagavattarām
भगवत्तरे bhagavattare
भगवत्तराः bhagavattarāḥ
Instrumental भगवत्तरया bhagavattarayā
भगवत्तराभ्याम् bhagavattarābhyām
भगवत्तराभिः bhagavattarābhiḥ
Dative भगवत्तरायै bhagavattarāyai
भगवत्तराभ्याम् bhagavattarābhyām
भगवत्तराभ्यः bhagavattarābhyaḥ
Ablative भगवत्तरायाः bhagavattarāyāḥ
भगवत्तराभ्याम् bhagavattarābhyām
भगवत्तराभ्यः bhagavattarābhyaḥ
Genitive भगवत्तरायाः bhagavattarāyāḥ
भगवत्तरयोः bhagavattarayoḥ
भगवत्तराणाम् bhagavattarāṇām
Locative भगवत्तरायाम् bhagavattarāyām
भगवत्तरयोः bhagavattarayoḥ
भगवत्तरासु bhagavattarāsu