| Singular | Dual | Plural |
Nominative |
भगवत्पादाचार्यः
bhagavatpādācāryaḥ
|
भगवत्पादाचार्यौ
bhagavatpādācāryau
|
भगवत्पादाचार्याः
bhagavatpādācāryāḥ
|
Vocative |
भगवत्पादाचार्य
bhagavatpādācārya
|
भगवत्पादाचार्यौ
bhagavatpādācāryau
|
भगवत्पादाचार्याः
bhagavatpādācāryāḥ
|
Accusative |
भगवत्पादाचार्यम्
bhagavatpādācāryam
|
भगवत्पादाचार्यौ
bhagavatpādācāryau
|
भगवत्पादाचार्यान्
bhagavatpādācāryān
|
Instrumental |
भगवत्पादाचार्येण
bhagavatpādācāryeṇa
|
भगवत्पादाचार्याभ्याम्
bhagavatpādācāryābhyām
|
भगवत्पादाचार्यैः
bhagavatpādācāryaiḥ
|
Dative |
भगवत्पादाचार्याय
bhagavatpādācāryāya
|
भगवत्पादाचार्याभ्याम्
bhagavatpādācāryābhyām
|
भगवत्पादाचार्येभ्यः
bhagavatpādācāryebhyaḥ
|
Ablative |
भगवत्पादाचार्यात्
bhagavatpādācāryāt
|
भगवत्पादाचार्याभ्याम्
bhagavatpādācāryābhyām
|
भगवत्पादाचार्येभ्यः
bhagavatpādācāryebhyaḥ
|
Genitive |
भगवत्पादाचार्यस्य
bhagavatpādācāryasya
|
भगवत्पादाचार्ययोः
bhagavatpādācāryayoḥ
|
भगवत्पादाचार्याणाम्
bhagavatpādācāryāṇām
|
Locative |
भगवत्पादाचार्ये
bhagavatpādācārye
|
भगवत्पादाचार्ययोः
bhagavatpādācāryayoḥ
|
भगवत्पादाचार्येषु
bhagavatpādācāryeṣu
|