Sanskrit tools

Sanskrit declension


Declension of भगवत्पादाचार्य bhagavatpādācārya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगवत्पादाचार्यः bhagavatpādācāryaḥ
भगवत्पादाचार्यौ bhagavatpādācāryau
भगवत्पादाचार्याः bhagavatpādācāryāḥ
Vocative भगवत्पादाचार्य bhagavatpādācārya
भगवत्पादाचार्यौ bhagavatpādācāryau
भगवत्पादाचार्याः bhagavatpādācāryāḥ
Accusative भगवत्पादाचार्यम् bhagavatpādācāryam
भगवत्पादाचार्यौ bhagavatpādācāryau
भगवत्पादाचार्यान् bhagavatpādācāryān
Instrumental भगवत्पादाचार्येण bhagavatpādācāryeṇa
भगवत्पादाचार्याभ्याम् bhagavatpādācāryābhyām
भगवत्पादाचार्यैः bhagavatpādācāryaiḥ
Dative भगवत्पादाचार्याय bhagavatpādācāryāya
भगवत्पादाचार्याभ्याम् bhagavatpādācāryābhyām
भगवत्पादाचार्येभ्यः bhagavatpādācāryebhyaḥ
Ablative भगवत्पादाचार्यात् bhagavatpādācāryāt
भगवत्पादाचार्याभ्याम् bhagavatpādācāryābhyām
भगवत्पादाचार्येभ्यः bhagavatpādācāryebhyaḥ
Genitive भगवत्पादाचार्यस्य bhagavatpādācāryasya
भगवत्पादाचार्ययोः bhagavatpādācāryayoḥ
भगवत्पादाचार्याणाम् bhagavatpādācāryāṇām
Locative भगवत्पादाचार्ये bhagavatpādācārye
भगवत्पादाचार्ययोः bhagavatpādācāryayoḥ
भगवत्पादाचार्येषु bhagavatpādācāryeṣu