| Singular | Dual | Plural |
Nominative |
भगवत्प्रतिष्ठाविधिः
bhagavatpratiṣṭhāvidhiḥ
|
भगवत्प्रतिष्ठाविधी
bhagavatpratiṣṭhāvidhī
|
भगवत्प्रतिष्ठाविधयः
bhagavatpratiṣṭhāvidhayaḥ
|
Vocative |
भगवत्प्रतिष्ठाविधे
bhagavatpratiṣṭhāvidhe
|
भगवत्प्रतिष्ठाविधी
bhagavatpratiṣṭhāvidhī
|
भगवत्प्रतिष्ठाविधयः
bhagavatpratiṣṭhāvidhayaḥ
|
Accusative |
भगवत्प्रतिष्ठाविधिम्
bhagavatpratiṣṭhāvidhim
|
भगवत्प्रतिष्ठाविधी
bhagavatpratiṣṭhāvidhī
|
भगवत्प्रतिष्ठाविधीन्
bhagavatpratiṣṭhāvidhīn
|
Instrumental |
भगवत्प्रतिष्ठाविधिना
bhagavatpratiṣṭhāvidhinā
|
भगवत्प्रतिष्ठाविधिभ्याम्
bhagavatpratiṣṭhāvidhibhyām
|
भगवत्प्रतिष्ठाविधिभिः
bhagavatpratiṣṭhāvidhibhiḥ
|
Dative |
भगवत्प्रतिष्ठाविधये
bhagavatpratiṣṭhāvidhaye
|
भगवत्प्रतिष्ठाविधिभ्याम्
bhagavatpratiṣṭhāvidhibhyām
|
भगवत्प्रतिष्ठाविधिभ्यः
bhagavatpratiṣṭhāvidhibhyaḥ
|
Ablative |
भगवत्प्रतिष्ठाविधेः
bhagavatpratiṣṭhāvidheḥ
|
भगवत्प्रतिष्ठाविधिभ्याम्
bhagavatpratiṣṭhāvidhibhyām
|
भगवत्प्रतिष्ठाविधिभ्यः
bhagavatpratiṣṭhāvidhibhyaḥ
|
Genitive |
भगवत्प्रतिष्ठाविधेः
bhagavatpratiṣṭhāvidheḥ
|
भगवत्प्रतिष्ठाविध्योः
bhagavatpratiṣṭhāvidhyoḥ
|
भगवत्प्रतिष्ठाविधीनाम्
bhagavatpratiṣṭhāvidhīnām
|
Locative |
भगवत्प्रतिष्ठाविधौ
bhagavatpratiṣṭhāvidhau
|
भगवत्प्रतिष्ठाविध्योः
bhagavatpratiṣṭhāvidhyoḥ
|
भगवत्प्रतिष्ठाविधिषु
bhagavatpratiṣṭhāvidhiṣu
|