Sanskrit tools

Sanskrit declension


Declension of भगवत्प्रतिष्ठाविधि bhagavatpratiṣṭhāvidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगवत्प्रतिष्ठाविधिः bhagavatpratiṣṭhāvidhiḥ
भगवत्प्रतिष्ठाविधी bhagavatpratiṣṭhāvidhī
भगवत्प्रतिष्ठाविधयः bhagavatpratiṣṭhāvidhayaḥ
Vocative भगवत्प्रतिष्ठाविधे bhagavatpratiṣṭhāvidhe
भगवत्प्रतिष्ठाविधी bhagavatpratiṣṭhāvidhī
भगवत्प्रतिष्ठाविधयः bhagavatpratiṣṭhāvidhayaḥ
Accusative भगवत्प्रतिष्ठाविधिम् bhagavatpratiṣṭhāvidhim
भगवत्प्रतिष्ठाविधी bhagavatpratiṣṭhāvidhī
भगवत्प्रतिष्ठाविधीन् bhagavatpratiṣṭhāvidhīn
Instrumental भगवत्प्रतिष्ठाविधिना bhagavatpratiṣṭhāvidhinā
भगवत्प्रतिष्ठाविधिभ्याम् bhagavatpratiṣṭhāvidhibhyām
भगवत्प्रतिष्ठाविधिभिः bhagavatpratiṣṭhāvidhibhiḥ
Dative भगवत्प्रतिष्ठाविधये bhagavatpratiṣṭhāvidhaye
भगवत्प्रतिष्ठाविधिभ्याम् bhagavatpratiṣṭhāvidhibhyām
भगवत्प्रतिष्ठाविधिभ्यः bhagavatpratiṣṭhāvidhibhyaḥ
Ablative भगवत्प्रतिष्ठाविधेः bhagavatpratiṣṭhāvidheḥ
भगवत्प्रतिष्ठाविधिभ्याम् bhagavatpratiṣṭhāvidhibhyām
भगवत्प्रतिष्ठाविधिभ्यः bhagavatpratiṣṭhāvidhibhyaḥ
Genitive भगवत्प्रतिष्ठाविधेः bhagavatpratiṣṭhāvidheḥ
भगवत्प्रतिष्ठाविध्योः bhagavatpratiṣṭhāvidhyoḥ
भगवत्प्रतिष्ठाविधीनाम् bhagavatpratiṣṭhāvidhīnām
Locative भगवत्प्रतिष्ठाविधौ bhagavatpratiṣṭhāvidhau
भगवत्प्रतिष्ठाविध्योः bhagavatpratiṣṭhāvidhyoḥ
भगवत्प्रतिष्ठाविधिषु bhagavatpratiṣṭhāvidhiṣu