| Singular | Dual | Plural |
Nominative |
भगवत्प्रसादमाला
bhagavatprasādamālā
|
भगवत्प्रसादमाले
bhagavatprasādamāle
|
भगवत्प्रसादमालाः
bhagavatprasādamālāḥ
|
Vocative |
भगवत्प्रसादमाले
bhagavatprasādamāle
|
भगवत्प्रसादमाले
bhagavatprasādamāle
|
भगवत्प्रसादमालाः
bhagavatprasādamālāḥ
|
Accusative |
भगवत्प्रसादमालाम्
bhagavatprasādamālām
|
भगवत्प्रसादमाले
bhagavatprasādamāle
|
भगवत्प्रसादमालाः
bhagavatprasādamālāḥ
|
Instrumental |
भगवत्प्रसादमालया
bhagavatprasādamālayā
|
भगवत्प्रसादमालाभ्याम्
bhagavatprasādamālābhyām
|
भगवत्प्रसादमालाभिः
bhagavatprasādamālābhiḥ
|
Dative |
भगवत्प्रसादमालायै
bhagavatprasādamālāyai
|
भगवत्प्रसादमालाभ्याम्
bhagavatprasādamālābhyām
|
भगवत्प्रसादमालाभ्यः
bhagavatprasādamālābhyaḥ
|
Ablative |
भगवत्प्रसादमालायाः
bhagavatprasādamālāyāḥ
|
भगवत्प्रसादमालाभ्याम्
bhagavatprasādamālābhyām
|
भगवत्प्रसादमालाभ्यः
bhagavatprasādamālābhyaḥ
|
Genitive |
भगवत्प्रसादमालायाः
bhagavatprasādamālāyāḥ
|
भगवत्प्रसादमालयोः
bhagavatprasādamālayoḥ
|
भगवत्प्रसादमालानाम्
bhagavatprasādamālānām
|
Locative |
भगवत्प्रसादमालायाम्
bhagavatprasādamālāyām
|
भगवत्प्रसादमालयोः
bhagavatprasādamālayoḥ
|
भगवत्प्रसादमालासु
bhagavatprasādamālāsu
|