Sanskrit tools

Sanskrit declension


Declension of भगवत्प्रसादमाला bhagavatprasādamālā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगवत्प्रसादमाला bhagavatprasādamālā
भगवत्प्रसादमाले bhagavatprasādamāle
भगवत्प्रसादमालाः bhagavatprasādamālāḥ
Vocative भगवत्प्रसादमाले bhagavatprasādamāle
भगवत्प्रसादमाले bhagavatprasādamāle
भगवत्प्रसादमालाः bhagavatprasādamālāḥ
Accusative भगवत्प्रसादमालाम् bhagavatprasādamālām
भगवत्प्रसादमाले bhagavatprasādamāle
भगवत्प्रसादमालाः bhagavatprasādamālāḥ
Instrumental भगवत्प्रसादमालया bhagavatprasādamālayā
भगवत्प्रसादमालाभ्याम् bhagavatprasādamālābhyām
भगवत्प्रसादमालाभिः bhagavatprasādamālābhiḥ
Dative भगवत्प्रसादमालायै bhagavatprasādamālāyai
भगवत्प्रसादमालाभ्याम् bhagavatprasādamālābhyām
भगवत्प्रसादमालाभ्यः bhagavatprasādamālābhyaḥ
Ablative भगवत्प्रसादमालायाः bhagavatprasādamālāyāḥ
भगवत्प्रसादमालाभ्याम् bhagavatprasādamālābhyām
भगवत्प्रसादमालाभ्यः bhagavatprasādamālābhyaḥ
Genitive भगवत्प्रसादमालायाः bhagavatprasādamālāyāḥ
भगवत्प्रसादमालयोः bhagavatprasādamālayoḥ
भगवत्प्रसादमालानाम् bhagavatprasādamālānām
Locative भगवत्प्रसादमालायाम् bhagavatprasādamālāyām
भगवत्प्रसादमालयोः bhagavatprasādamālayoḥ
भगवत्प्रसादमालासु bhagavatprasādamālāsu