Sanskrit tools

Sanskrit declension


Declension of भन्दिष्ठ bhandiṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भन्दिष्ठः bhandiṣṭhaḥ
भन्दिष्ठौ bhandiṣṭhau
भन्दिष्ठाः bhandiṣṭhāḥ
Vocative भन्दिष्ठ bhandiṣṭha
भन्दिष्ठौ bhandiṣṭhau
भन्दिष्ठाः bhandiṣṭhāḥ
Accusative भन्दिष्ठम् bhandiṣṭham
भन्दिष्ठौ bhandiṣṭhau
भन्दिष्ठान् bhandiṣṭhān
Instrumental भन्दिष्ठेन bhandiṣṭhena
भन्दिष्ठाभ्याम् bhandiṣṭhābhyām
भन्दिष्ठैः bhandiṣṭhaiḥ
Dative भन्दिष्ठाय bhandiṣṭhāya
भन्दिष्ठाभ्याम् bhandiṣṭhābhyām
भन्दिष्ठेभ्यः bhandiṣṭhebhyaḥ
Ablative भन्दिष्ठात् bhandiṣṭhāt
भन्दिष्ठाभ्याम् bhandiṣṭhābhyām
भन्दिष्ठेभ्यः bhandiṣṭhebhyaḥ
Genitive भन्दिष्ठस्य bhandiṣṭhasya
भन्दिष्ठयोः bhandiṣṭhayoḥ
भन्दिष्ठानाम् bhandiṣṭhānām
Locative भन्दिष्ठे bhandiṣṭhe
भन्दिष्ठयोः bhandiṣṭhayoḥ
भन्दिष्ठेषु bhandiṣṭheṣu