| Singular | Dual | Plural |
Nominative |
भन्दिष्ठा
bhandiṣṭhā
|
भन्दिष्ठे
bhandiṣṭhe
|
भन्दिष्ठाः
bhandiṣṭhāḥ
|
Vocative |
भन्दिष्ठे
bhandiṣṭhe
|
भन्दिष्ठे
bhandiṣṭhe
|
भन्दिष्ठाः
bhandiṣṭhāḥ
|
Accusative |
भन्दिष्ठाम्
bhandiṣṭhām
|
भन्दिष्ठे
bhandiṣṭhe
|
भन्दिष्ठाः
bhandiṣṭhāḥ
|
Instrumental |
भन्दिष्ठया
bhandiṣṭhayā
|
भन्दिष्ठाभ्याम्
bhandiṣṭhābhyām
|
भन्दिष्ठाभिः
bhandiṣṭhābhiḥ
|
Dative |
भन्दिष्ठायै
bhandiṣṭhāyai
|
भन्दिष्ठाभ्याम्
bhandiṣṭhābhyām
|
भन्दिष्ठाभ्यः
bhandiṣṭhābhyaḥ
|
Ablative |
भन्दिष्ठायाः
bhandiṣṭhāyāḥ
|
भन्दिष्ठाभ्याम्
bhandiṣṭhābhyām
|
भन्दिष्ठाभ्यः
bhandiṣṭhābhyaḥ
|
Genitive |
भन्दिष्ठायाः
bhandiṣṭhāyāḥ
|
भन्दिष्ठयोः
bhandiṣṭhayoḥ
|
भन्दिष्ठानाम्
bhandiṣṭhānām
|
Locative |
भन्दिष्ठायाम्
bhandiṣṭhāyām
|
भन्दिष्ठयोः
bhandiṣṭhayoḥ
|
भन्दिष्ठासु
bhandiṣṭhāsu
|