Sanskrit tools

Sanskrit declension


Declension of भन्दिष्ठा bhandiṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भन्दिष्ठा bhandiṣṭhā
भन्दिष्ठे bhandiṣṭhe
भन्दिष्ठाः bhandiṣṭhāḥ
Vocative भन्दिष्ठे bhandiṣṭhe
भन्दिष्ठे bhandiṣṭhe
भन्दिष्ठाः bhandiṣṭhāḥ
Accusative भन्दिष्ठाम् bhandiṣṭhām
भन्दिष्ठे bhandiṣṭhe
भन्दिष्ठाः bhandiṣṭhāḥ
Instrumental भन्दिष्ठया bhandiṣṭhayā
भन्दिष्ठाभ्याम् bhandiṣṭhābhyām
भन्दिष्ठाभिः bhandiṣṭhābhiḥ
Dative भन्दिष्ठायै bhandiṣṭhāyai
भन्दिष्ठाभ्याम् bhandiṣṭhābhyām
भन्दिष्ठाभ्यः bhandiṣṭhābhyaḥ
Ablative भन्दिष्ठायाः bhandiṣṭhāyāḥ
भन्दिष्ठाभ्याम् bhandiṣṭhābhyām
भन्दिष्ठाभ्यः bhandiṣṭhābhyaḥ
Genitive भन्दिष्ठायाः bhandiṣṭhāyāḥ
भन्दिष्ठयोः bhandiṣṭhayoḥ
भन्दिष्ठानाम् bhandiṣṭhānām
Locative भन्दिष्ठायाम् bhandiṣṭhāyām
भन्दिष्ठयोः bhandiṣṭhayoḥ
भन्दिष्ठासु bhandiṣṭhāsu