| Singular | Dual | Plural |
Nominative |
भन्ध्रुकः
bhandhrukaḥ
|
भन्ध्रुकौ
bhandhrukau
|
भन्ध्रुकाः
bhandhrukāḥ
|
Vocative |
भन्ध्रुक
bhandhruka
|
भन्ध्रुकौ
bhandhrukau
|
भन्ध्रुकाः
bhandhrukāḥ
|
Accusative |
भन्ध्रुकम्
bhandhrukam
|
भन्ध्रुकौ
bhandhrukau
|
भन्ध्रुकान्
bhandhrukān
|
Instrumental |
भन्ध्रुकेण
bhandhrukeṇa
|
भन्ध्रुकाभ्याम्
bhandhrukābhyām
|
भन्ध्रुकैः
bhandhrukaiḥ
|
Dative |
भन्ध्रुकाय
bhandhrukāya
|
भन्ध्रुकाभ्याम्
bhandhrukābhyām
|
भन्ध्रुकेभ्यः
bhandhrukebhyaḥ
|
Ablative |
भन्ध्रुकात्
bhandhrukāt
|
भन्ध्रुकाभ्याम्
bhandhrukābhyām
|
भन्ध्रुकेभ्यः
bhandhrukebhyaḥ
|
Genitive |
भन्ध्रुकस्य
bhandhrukasya
|
भन्ध्रुकयोः
bhandhrukayoḥ
|
भन्ध्रुकाणाम्
bhandhrukāṇām
|
Locative |
भन्ध्रुके
bhandhruke
|
भन्ध्रुकयोः
bhandhrukayoḥ
|
भन्ध्रुकेषु
bhandhrukeṣu
|