| Singular | Dual | Plural |
Nominative |
भम्भासारः
bhambhāsāraḥ
|
भम्भासारौ
bhambhāsārau
|
भम्भासाराः
bhambhāsārāḥ
|
Vocative |
भम्भासार
bhambhāsāra
|
भम्भासारौ
bhambhāsārau
|
भम्भासाराः
bhambhāsārāḥ
|
Accusative |
भम्भासारम्
bhambhāsāram
|
भम्भासारौ
bhambhāsārau
|
भम्भासारान्
bhambhāsārān
|
Instrumental |
भम्भासारेण
bhambhāsāreṇa
|
भम्भासाराभ्याम्
bhambhāsārābhyām
|
भम्भासारैः
bhambhāsāraiḥ
|
Dative |
भम्भासाराय
bhambhāsārāya
|
भम्भासाराभ्याम्
bhambhāsārābhyām
|
भम्भासारेभ्यः
bhambhāsārebhyaḥ
|
Ablative |
भम्भासारात्
bhambhāsārāt
|
भम्भासाराभ्याम्
bhambhāsārābhyām
|
भम्भासारेभ्यः
bhambhāsārebhyaḥ
|
Genitive |
भम्भासारस्य
bhambhāsārasya
|
भम्भासारयोः
bhambhāsārayoḥ
|
भम्भासाराणाम्
bhambhāsārāṇām
|
Locative |
भम्भासारे
bhambhāsāre
|
भम्भासारयोः
bhambhāsārayoḥ
|
भम्भासारेषु
bhambhāsāreṣu
|