Sanskrit tools

Sanskrit declension


Declension of भम्भासार bhambhāsāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भम्भासारः bhambhāsāraḥ
भम्भासारौ bhambhāsārau
भम्भासाराः bhambhāsārāḥ
Vocative भम्भासार bhambhāsāra
भम्भासारौ bhambhāsārau
भम्भासाराः bhambhāsārāḥ
Accusative भम्भासारम् bhambhāsāram
भम्भासारौ bhambhāsārau
भम्भासारान् bhambhāsārān
Instrumental भम्भासारेण bhambhāsāreṇa
भम्भासाराभ्याम् bhambhāsārābhyām
भम्भासारैः bhambhāsāraiḥ
Dative भम्भासाराय bhambhāsārāya
भम्भासाराभ्याम् bhambhāsārābhyām
भम्भासारेभ्यः bhambhāsārebhyaḥ
Ablative भम्भासारात् bhambhāsārāt
भम्भासाराभ्याम् bhambhāsārābhyām
भम्भासारेभ्यः bhambhāsārebhyaḥ
Genitive भम्भासारस्य bhambhāsārasya
भम्भासारयोः bhambhāsārayoḥ
भम्भासाराणाम् bhambhāsārāṇām
Locative भम्भासारे bhambhāsāre
भम्भासारयोः bhambhāsārayoḥ
भम्भासारेषु bhambhāsāreṣu