Singular | Dual | Plural | |
Nominative |
भयम्
bhayam |
भये
bhaye |
भयानि
bhayāni |
Vocative |
भय
bhaya |
भये
bhaye |
भयानि
bhayāni |
Accusative |
भयम्
bhayam |
भये
bhaye |
भयानि
bhayāni |
Instrumental |
भयेन
bhayena |
भयाभ्याम्
bhayābhyām |
भयैः
bhayaiḥ |
Dative |
भयाय
bhayāya |
भयाभ्याम्
bhayābhyām |
भयेभ्यः
bhayebhyaḥ |
Ablative |
भयात्
bhayāt |
भयाभ्याम्
bhayābhyām |
भयेभ्यः
bhayebhyaḥ |
Genitive |
भयस्य
bhayasya |
भययोः
bhayayoḥ |
भयानाम्
bhayānām |
Locative |
भये
bhaye |
भययोः
bhayayoḥ |
भयेषु
bhayeṣu |