Sanskrit tools

Sanskrit declension


Declension of भय bhaya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयम् bhayam
भये bhaye
भयानि bhayāni
Vocative भय bhaya
भये bhaye
भयानि bhayāni
Accusative भयम् bhayam
भये bhaye
भयानि bhayāni
Instrumental भयेन bhayena
भयाभ्याम् bhayābhyām
भयैः bhayaiḥ
Dative भयाय bhayāya
भयाभ्याम् bhayābhyām
भयेभ्यः bhayebhyaḥ
Ablative भयात् bhayāt
भयाभ्याम् bhayābhyām
भयेभ्यः bhayebhyaḥ
Genitive भयस्य bhayasya
भययोः bhayayoḥ
भयानाम् bhayānām
Locative भये bhaye
भययोः bhayayoḥ
भयेषु bhayeṣu