| Singular | Dual | Plural |
Nominative |
भयंकरः
bhayaṁkaraḥ
|
भयंकरौ
bhayaṁkarau
|
भयंकराः
bhayaṁkarāḥ
|
Vocative |
भयंकर
bhayaṁkara
|
भयंकरौ
bhayaṁkarau
|
भयंकराः
bhayaṁkarāḥ
|
Accusative |
भयंकरम्
bhayaṁkaram
|
भयंकरौ
bhayaṁkarau
|
भयंकरान्
bhayaṁkarān
|
Instrumental |
भयंकरेण
bhayaṁkareṇa
|
भयंकराभ्याम्
bhayaṁkarābhyām
|
भयंकरैः
bhayaṁkaraiḥ
|
Dative |
भयंकराय
bhayaṁkarāya
|
भयंकराभ्याम्
bhayaṁkarābhyām
|
भयंकरेभ्यः
bhayaṁkarebhyaḥ
|
Ablative |
भयंकरात्
bhayaṁkarāt
|
भयंकराभ्याम्
bhayaṁkarābhyām
|
भयंकरेभ्यः
bhayaṁkarebhyaḥ
|
Genitive |
भयंकरस्य
bhayaṁkarasya
|
भयंकरयोः
bhayaṁkarayoḥ
|
भयंकराणाम्
bhayaṁkarāṇām
|
Locative |
भयंकरे
bhayaṁkare
|
भयंकरयोः
bhayaṁkarayoḥ
|
भयंकरेषु
bhayaṁkareṣu
|