| Singular | Dual | Plural |
Nominative |
भयचौर्यम्
bhayacauryam
|
भयचौर्ये
bhayacaurye
|
भयचौर्याणि
bhayacauryāṇi
|
Vocative |
भयचौर्य
bhayacaurya
|
भयचौर्ये
bhayacaurye
|
भयचौर्याणि
bhayacauryāṇi
|
Accusative |
भयचौर्यम्
bhayacauryam
|
भयचौर्ये
bhayacaurye
|
भयचौर्याणि
bhayacauryāṇi
|
Instrumental |
भयचौर्येण
bhayacauryeṇa
|
भयचौर्याभ्याम्
bhayacauryābhyām
|
भयचौर्यैः
bhayacauryaiḥ
|
Dative |
भयचौर्याय
bhayacauryāya
|
भयचौर्याभ्याम्
bhayacauryābhyām
|
भयचौर्येभ्यः
bhayacauryebhyaḥ
|
Ablative |
भयचौर्यात्
bhayacauryāt
|
भयचौर्याभ्याम्
bhayacauryābhyām
|
भयचौर्येभ्यः
bhayacauryebhyaḥ
|
Genitive |
भयचौर्यस्य
bhayacauryasya
|
भयचौर्ययोः
bhayacauryayoḥ
|
भयचौर्याणाम्
bhayacauryāṇām
|
Locative |
भयचौर्ये
bhayacaurye
|
भयचौर्ययोः
bhayacauryayoḥ
|
भयचौर्येषु
bhayacauryeṣu
|