Sanskrit tools

Sanskrit declension


Declension of भयचौर्य bhayacaurya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयचौर्यम् bhayacauryam
भयचौर्ये bhayacaurye
भयचौर्याणि bhayacauryāṇi
Vocative भयचौर्य bhayacaurya
भयचौर्ये bhayacaurye
भयचौर्याणि bhayacauryāṇi
Accusative भयचौर्यम् bhayacauryam
भयचौर्ये bhayacaurye
भयचौर्याणि bhayacauryāṇi
Instrumental भयचौर्येण bhayacauryeṇa
भयचौर्याभ्याम् bhayacauryābhyām
भयचौर्यैः bhayacauryaiḥ
Dative भयचौर्याय bhayacauryāya
भयचौर्याभ्याम् bhayacauryābhyām
भयचौर्येभ्यः bhayacauryebhyaḥ
Ablative भयचौर्यात् bhayacauryāt
भयचौर्याभ्याम् bhayacauryābhyām
भयचौर्येभ्यः bhayacauryebhyaḥ
Genitive भयचौर्यस्य bhayacauryasya
भयचौर्ययोः bhayacauryayoḥ
भयचौर्याणाम् bhayacauryāṇām
Locative भयचौर्ये bhayacaurye
भयचौर्ययोः bhayacauryayoḥ
भयचौर्येषु bhayacauryeṣu