Sanskrit tools

Sanskrit declension


Declension of भयजात bhayajāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयजातः bhayajātaḥ
भयजातौ bhayajātau
भयजाताः bhayajātāḥ
Vocative भयजात bhayajāta
भयजातौ bhayajātau
भयजाताः bhayajātāḥ
Accusative भयजातम् bhayajātam
भयजातौ bhayajātau
भयजातान् bhayajātān
Instrumental भयजातेन bhayajātena
भयजाताभ्याम् bhayajātābhyām
भयजातैः bhayajātaiḥ
Dative भयजाताय bhayajātāya
भयजाताभ्याम् bhayajātābhyām
भयजातेभ्यः bhayajātebhyaḥ
Ablative भयजातात् bhayajātāt
भयजाताभ्याम् bhayajātābhyām
भयजातेभ्यः bhayajātebhyaḥ
Genitive भयजातस्य bhayajātasya
भयजातयोः bhayajātayoḥ
भयजातानाम् bhayajātānām
Locative भयजाते bhayajāte
भयजातयोः bhayajātayoḥ
भयजातेषु bhayajāteṣu