Singular | Dual | Plural | |
Nominative |
भयजातः
bhayajātaḥ |
भयजातौ
bhayajātau |
भयजाताः
bhayajātāḥ |
Vocative |
भयजात
bhayajāta |
भयजातौ
bhayajātau |
भयजाताः
bhayajātāḥ |
Accusative |
भयजातम्
bhayajātam |
भयजातौ
bhayajātau |
भयजातान्
bhayajātān |
Instrumental |
भयजातेन
bhayajātena |
भयजाताभ्याम्
bhayajātābhyām |
भयजातैः
bhayajātaiḥ |
Dative |
भयजाताय
bhayajātāya |
भयजाताभ्याम्
bhayajātābhyām |
भयजातेभ्यः
bhayajātebhyaḥ |
Ablative |
भयजातात्
bhayajātāt |
भयजाताभ्याम्
bhayajātābhyām |
भयजातेभ्यः
bhayajātebhyaḥ |
Genitive |
भयजातस्य
bhayajātasya |
भयजातयोः
bhayajātayoḥ |
भयजातानाम्
bhayajātānām |
Locative |
भयजाते
bhayajāte |
भयजातयोः
bhayajātayoḥ |
भयजातेषु
bhayajāteṣu |