| Singular | Dual | Plural |
Nominative |
भयत्रस्तम्
bhayatrastam
|
भयत्रस्ते
bhayatraste
|
भयत्रस्तानि
bhayatrastāni
|
Vocative |
भयत्रस्त
bhayatrasta
|
भयत्रस्ते
bhayatraste
|
भयत्रस्तानि
bhayatrastāni
|
Accusative |
भयत्रस्तम्
bhayatrastam
|
भयत्रस्ते
bhayatraste
|
भयत्रस्तानि
bhayatrastāni
|
Instrumental |
भयत्रस्तेन
bhayatrastena
|
भयत्रस्ताभ्याम्
bhayatrastābhyām
|
भयत्रस्तैः
bhayatrastaiḥ
|
Dative |
भयत्रस्ताय
bhayatrastāya
|
भयत्रस्ताभ्याम्
bhayatrastābhyām
|
भयत्रस्तेभ्यः
bhayatrastebhyaḥ
|
Ablative |
भयत्रस्तात्
bhayatrastāt
|
भयत्रस्ताभ्याम्
bhayatrastābhyām
|
भयत्रस्तेभ्यः
bhayatrastebhyaḥ
|
Genitive |
भयत्रस्तस्य
bhayatrastasya
|
भयत्रस्तयोः
bhayatrastayoḥ
|
भयत्रस्तानाम्
bhayatrastānām
|
Locative |
भयत्रस्ते
bhayatraste
|
भयत्रस्तयोः
bhayatrastayoḥ
|
भयत्रस्तेषु
bhayatrasteṣu
|