Singular | Dual | Plural | |
Nominative |
भयदायः
bhayadāyaḥ |
भयदायौ
bhayadāyau |
भयदायाः
bhayadāyāḥ |
Vocative |
भयदाय
bhayadāya |
भयदायौ
bhayadāyau |
भयदायाः
bhayadāyāḥ |
Accusative |
भयदायम्
bhayadāyam |
भयदायौ
bhayadāyau |
भयदायान्
bhayadāyān |
Instrumental |
भयदायेन
bhayadāyena |
भयदायाभ्याम्
bhayadāyābhyām |
भयदायैः
bhayadāyaiḥ |
Dative |
भयदायाय
bhayadāyāya |
भयदायाभ्याम्
bhayadāyābhyām |
भयदायेभ्यः
bhayadāyebhyaḥ |
Ablative |
भयदायात्
bhayadāyāt |
भयदायाभ्याम्
bhayadāyābhyām |
भयदायेभ्यः
bhayadāyebhyaḥ |
Genitive |
भयदायस्य
bhayadāyasya |
भयदाययोः
bhayadāyayoḥ |
भयदायानाम्
bhayadāyānām |
Locative |
भयदाये
bhayadāye |
भयदाययोः
bhayadāyayoḥ |
भयदायेषु
bhayadāyeṣu |