Sanskrit tools

Sanskrit declension


Declension of भयदाय bhayadāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयदायः bhayadāyaḥ
भयदायौ bhayadāyau
भयदायाः bhayadāyāḥ
Vocative भयदाय bhayadāya
भयदायौ bhayadāyau
भयदायाः bhayadāyāḥ
Accusative भयदायम् bhayadāyam
भयदायौ bhayadāyau
भयदायान् bhayadāyān
Instrumental भयदायेन bhayadāyena
भयदायाभ्याम् bhayadāyābhyām
भयदायैः bhayadāyaiḥ
Dative भयदायाय bhayadāyāya
भयदायाभ्याम् bhayadāyābhyām
भयदायेभ्यः bhayadāyebhyaḥ
Ablative भयदायात् bhayadāyāt
भयदायाभ्याम् bhayadāyābhyām
भयदायेभ्यः bhayadāyebhyaḥ
Genitive भयदायस्य bhayadāyasya
भयदाययोः bhayadāyayoḥ
भयदायानाम् bhayadāyānām
Locative भयदाये bhayadāye
भयदाययोः bhayadāyayoḥ
भयदायेषु bhayadāyeṣu