| Singular | Dual | Plural |
Nominative |
भयद्रुतः
bhayadrutaḥ
|
भयद्रुतौ
bhayadrutau
|
भयद्रुताः
bhayadrutāḥ
|
Vocative |
भयद्रुत
bhayadruta
|
भयद्रुतौ
bhayadrutau
|
भयद्रुताः
bhayadrutāḥ
|
Accusative |
भयद्रुतम्
bhayadrutam
|
भयद्रुतौ
bhayadrutau
|
भयद्रुतान्
bhayadrutān
|
Instrumental |
भयद्रुतेन
bhayadrutena
|
भयद्रुताभ्याम्
bhayadrutābhyām
|
भयद्रुतैः
bhayadrutaiḥ
|
Dative |
भयद्रुताय
bhayadrutāya
|
भयद्रुताभ्याम्
bhayadrutābhyām
|
भयद्रुतेभ्यः
bhayadrutebhyaḥ
|
Ablative |
भयद्रुतात्
bhayadrutāt
|
भयद्रुताभ्याम्
bhayadrutābhyām
|
भयद्रुतेभ्यः
bhayadrutebhyaḥ
|
Genitive |
भयद्रुतस्य
bhayadrutasya
|
भयद्रुतयोः
bhayadrutayoḥ
|
भयद्रुतानाम्
bhayadrutānām
|
Locative |
भयद्रुते
bhayadrute
|
भयद्रुतयोः
bhayadrutayoḥ
|
भयद्रुतेषु
bhayadruteṣu
|