Sanskrit tools

Sanskrit declension


Declension of भयधन bhayadhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयधनम् bhayadhanam
भयधने bhayadhane
भयधनानि bhayadhanāni
Vocative भयधन bhayadhana
भयधने bhayadhane
भयधनानि bhayadhanāni
Accusative भयधनम् bhayadhanam
भयधने bhayadhane
भयधनानि bhayadhanāni
Instrumental भयधनेन bhayadhanena
भयधनाभ्याम् bhayadhanābhyām
भयधनैः bhayadhanaiḥ
Dative भयधनाय bhayadhanāya
भयधनाभ्याम् bhayadhanābhyām
भयधनेभ्यः bhayadhanebhyaḥ
Ablative भयधनात् bhayadhanāt
भयधनाभ्याम् bhayadhanābhyām
भयधनेभ्यः bhayadhanebhyaḥ
Genitive भयधनस्य bhayadhanasya
भयधनयोः bhayadhanayoḥ
भयधनानाम् bhayadhanānām
Locative भयधने bhayadhane
भयधनयोः bhayadhanayoḥ
भयधनेषु bhayadhaneṣu