Sanskrit tools

Sanskrit declension


Declension of भयनाशन bhayanāśana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयनाशनम् bhayanāśanam
भयनाशने bhayanāśane
भयनाशनानि bhayanāśanāni
Vocative भयनाशन bhayanāśana
भयनाशने bhayanāśane
भयनाशनानि bhayanāśanāni
Accusative भयनाशनम् bhayanāśanam
भयनाशने bhayanāśane
भयनाशनानि bhayanāśanāni
Instrumental भयनाशनेन bhayanāśanena
भयनाशनाभ्याम् bhayanāśanābhyām
भयनाशनैः bhayanāśanaiḥ
Dative भयनाशनाय bhayanāśanāya
भयनाशनाभ्याम् bhayanāśanābhyām
भयनाशनेभ्यः bhayanāśanebhyaḥ
Ablative भयनाशनात् bhayanāśanāt
भयनाशनाभ्याम् bhayanāśanābhyām
भयनाशनेभ्यः bhayanāśanebhyaḥ
Genitive भयनाशनस्य bhayanāśanasya
भयनाशनयोः bhayanāśanayoḥ
भयनाशनानाम् bhayanāśanānām
Locative भयनाशने bhayanāśane
भयनाशनयोः bhayanāśanayoḥ
भयनाशनेषु bhayanāśaneṣu