| Singular | Dual | Plural |
Nominative |
भयनाशनः
bhayanāśanaḥ
|
भयनाशनौ
bhayanāśanau
|
भयनाशनाः
bhayanāśanāḥ
|
Vocative |
भयनाशन
bhayanāśana
|
भयनाशनौ
bhayanāśanau
|
भयनाशनाः
bhayanāśanāḥ
|
Accusative |
भयनाशनम्
bhayanāśanam
|
भयनाशनौ
bhayanāśanau
|
भयनाशनान्
bhayanāśanān
|
Instrumental |
भयनाशनेन
bhayanāśanena
|
भयनाशनाभ्याम्
bhayanāśanābhyām
|
भयनाशनैः
bhayanāśanaiḥ
|
Dative |
भयनाशनाय
bhayanāśanāya
|
भयनाशनाभ्याम्
bhayanāśanābhyām
|
भयनाशनेभ्यः
bhayanāśanebhyaḥ
|
Ablative |
भयनाशनात्
bhayanāśanāt
|
भयनाशनाभ्याम्
bhayanāśanābhyām
|
भयनाशनेभ्यः
bhayanāśanebhyaḥ
|
Genitive |
भयनाशनस्य
bhayanāśanasya
|
भयनाशनयोः
bhayanāśanayoḥ
|
भयनाशनानाम्
bhayanāśanānām
|
Locative |
भयनाशने
bhayanāśane
|
भयनाशनयोः
bhayanāśanayoḥ
|
भयनाशनेषु
bhayanāśaneṣu
|