Sanskrit tools

Sanskrit declension


Declension of भयनिमीलिताक्षा bhayanimīlitākṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयनिमीलिताक्षा bhayanimīlitākṣā
भयनिमीलिताक्षे bhayanimīlitākṣe
भयनिमीलिताक्षाः bhayanimīlitākṣāḥ
Vocative भयनिमीलिताक्षे bhayanimīlitākṣe
भयनिमीलिताक्षे bhayanimīlitākṣe
भयनिमीलिताक्षाः bhayanimīlitākṣāḥ
Accusative भयनिमीलिताक्षाम् bhayanimīlitākṣām
भयनिमीलिताक्षे bhayanimīlitākṣe
भयनिमीलिताक्षाः bhayanimīlitākṣāḥ
Instrumental भयनिमीलिताक्षया bhayanimīlitākṣayā
भयनिमीलिताक्षाभ्याम् bhayanimīlitākṣābhyām
भयनिमीलिताक्षाभिः bhayanimīlitākṣābhiḥ
Dative भयनिमीलिताक्षायै bhayanimīlitākṣāyai
भयनिमीलिताक्षाभ्याम् bhayanimīlitākṣābhyām
भयनिमीलिताक्षाभ्यः bhayanimīlitākṣābhyaḥ
Ablative भयनिमीलिताक्षायाः bhayanimīlitākṣāyāḥ
भयनिमीलिताक्षाभ्याम् bhayanimīlitākṣābhyām
भयनिमीलिताक्षाभ्यः bhayanimīlitākṣābhyaḥ
Genitive भयनिमीलिताक्षायाः bhayanimīlitākṣāyāḥ
भयनिमीलिताक्षयोः bhayanimīlitākṣayoḥ
भयनिमीलिताक्षाणाम् bhayanimīlitākṣāṇām
Locative भयनिमीलिताक्षायाम् bhayanimīlitākṣāyām
भयनिमीलिताक्षयोः bhayanimīlitākṣayoḥ
भयनिमीलिताक्षासु bhayanimīlitākṣāsu