| Singular | Dual | Plural |
Nominative |
भयनिमीलिताक्षा
bhayanimīlitākṣā
|
भयनिमीलिताक्षे
bhayanimīlitākṣe
|
भयनिमीलिताक्षाः
bhayanimīlitākṣāḥ
|
Vocative |
भयनिमीलिताक्षे
bhayanimīlitākṣe
|
भयनिमीलिताक्षे
bhayanimīlitākṣe
|
भयनिमीलिताक्षाः
bhayanimīlitākṣāḥ
|
Accusative |
भयनिमीलिताक्षाम्
bhayanimīlitākṣām
|
भयनिमीलिताक्षे
bhayanimīlitākṣe
|
भयनिमीलिताक्षाः
bhayanimīlitākṣāḥ
|
Instrumental |
भयनिमीलिताक्षया
bhayanimīlitākṣayā
|
भयनिमीलिताक्षाभ्याम्
bhayanimīlitākṣābhyām
|
भयनिमीलिताक्षाभिः
bhayanimīlitākṣābhiḥ
|
Dative |
भयनिमीलिताक्षायै
bhayanimīlitākṣāyai
|
भयनिमीलिताक्षाभ्याम्
bhayanimīlitākṣābhyām
|
भयनिमीलिताक्षाभ्यः
bhayanimīlitākṣābhyaḥ
|
Ablative |
भयनिमीलिताक्षायाः
bhayanimīlitākṣāyāḥ
|
भयनिमीलिताक्षाभ्याम्
bhayanimīlitākṣābhyām
|
भयनिमीलिताक्षाभ्यः
bhayanimīlitākṣābhyaḥ
|
Genitive |
भयनिमीलिताक्षायाः
bhayanimīlitākṣāyāḥ
|
भयनिमीलिताक्षयोः
bhayanimīlitākṣayoḥ
|
भयनिमीलिताक्षाणाम्
bhayanimīlitākṣāṇām
|
Locative |
भयनिमीलिताक्षायाम्
bhayanimīlitākṣāyām
|
भयनिमीलिताक्षयोः
bhayanimīlitākṣayoḥ
|
भयनिमीलिताक्षासु
bhayanimīlitākṣāsu
|