| Singular | Dual | Plural |
Nominative |
भयनिमीलिताक्षम्
bhayanimīlitākṣam
|
भयनिमीलिताक्षे
bhayanimīlitākṣe
|
भयनिमीलिताक्षाणि
bhayanimīlitākṣāṇi
|
Vocative |
भयनिमीलिताक्ष
bhayanimīlitākṣa
|
भयनिमीलिताक्षे
bhayanimīlitākṣe
|
भयनिमीलिताक्षाणि
bhayanimīlitākṣāṇi
|
Accusative |
भयनिमीलिताक्षम्
bhayanimīlitākṣam
|
भयनिमीलिताक्षे
bhayanimīlitākṣe
|
भयनिमीलिताक्षाणि
bhayanimīlitākṣāṇi
|
Instrumental |
भयनिमीलिताक्षेण
bhayanimīlitākṣeṇa
|
भयनिमीलिताक्षाभ्याम्
bhayanimīlitākṣābhyām
|
भयनिमीलिताक्षैः
bhayanimīlitākṣaiḥ
|
Dative |
भयनिमीलिताक्षाय
bhayanimīlitākṣāya
|
भयनिमीलिताक्षाभ्याम्
bhayanimīlitākṣābhyām
|
भयनिमीलिताक्षेभ्यः
bhayanimīlitākṣebhyaḥ
|
Ablative |
भयनिमीलिताक्षात्
bhayanimīlitākṣāt
|
भयनिमीलिताक्षाभ्याम्
bhayanimīlitākṣābhyām
|
भयनिमीलिताक्षेभ्यः
bhayanimīlitākṣebhyaḥ
|
Genitive |
भयनिमीलिताक्षस्य
bhayanimīlitākṣasya
|
भयनिमीलिताक्षयोः
bhayanimīlitākṣayoḥ
|
भयनिमीलिताक्षाणाम्
bhayanimīlitākṣāṇām
|
Locative |
भयनिमीलिताक्षे
bhayanimīlitākṣe
|
भयनिमीलिताक्षयोः
bhayanimīlitākṣayoḥ
|
भयनिमीलिताक्षेषु
bhayanimīlitākṣeṣu
|