| Singular | Dual | Plural |
Nominative |
भयप्रदः
bhayapradaḥ
|
भयप्रदौ
bhayapradau
|
भयप्रदाः
bhayapradāḥ
|
Vocative |
भयप्रद
bhayaprada
|
भयप्रदौ
bhayapradau
|
भयप्रदाः
bhayapradāḥ
|
Accusative |
भयप्रदम्
bhayapradam
|
भयप्रदौ
bhayapradau
|
भयप्रदान्
bhayapradān
|
Instrumental |
भयप्रदेन
bhayapradena
|
भयप्रदाभ्याम्
bhayapradābhyām
|
भयप्रदैः
bhayapradaiḥ
|
Dative |
भयप्रदाय
bhayapradāya
|
भयप्रदाभ्याम्
bhayapradābhyām
|
भयप्रदेभ्यः
bhayapradebhyaḥ
|
Ablative |
भयप्रदात्
bhayapradāt
|
भयप्रदाभ्याम्
bhayapradābhyām
|
भयप्रदेभ्यः
bhayapradebhyaḥ
|
Genitive |
भयप्रदस्य
bhayapradasya
|
भयप्रदयोः
bhayapradayoḥ
|
भयप्रदानाम्
bhayapradānām
|
Locative |
भयप्रदे
bhayaprade
|
भयप्रदयोः
bhayapradayoḥ
|
भयप्रदेषु
bhayapradeṣu
|