Sanskrit tools

Sanskrit declension


Declension of भयप्रदायिन् bhayapradāyin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative भयप्रदायी bhayapradāyī
भयप्रदायिनौ bhayapradāyinau
भयप्रदायिनः bhayapradāyinaḥ
Vocative भयप्रदायिन् bhayapradāyin
भयप्रदायिनौ bhayapradāyinau
भयप्रदायिनः bhayapradāyinaḥ
Accusative भयप्रदायिनम् bhayapradāyinam
भयप्रदायिनौ bhayapradāyinau
भयप्रदायिनः bhayapradāyinaḥ
Instrumental भयप्रदायिना bhayapradāyinā
भयप्रदायिभ्याम् bhayapradāyibhyām
भयप्रदायिभिः bhayapradāyibhiḥ
Dative भयप्रदायिने bhayapradāyine
भयप्रदायिभ्याम् bhayapradāyibhyām
भयप्रदायिभ्यः bhayapradāyibhyaḥ
Ablative भयप्रदायिनः bhayapradāyinaḥ
भयप्रदायिभ्याम् bhayapradāyibhyām
भयप्रदायिभ्यः bhayapradāyibhyaḥ
Genitive भयप्रदायिनः bhayapradāyinaḥ
भयप्रदायिनोः bhayapradāyinoḥ
भयप्रदायिनाम् bhayapradāyinām
Locative भयप्रदायिनि bhayapradāyini
भयप्रदायिनोः bhayapradāyinoḥ
भयप्रदायिषु bhayapradāyiṣu