| Singular | Dual | Plural |
Nominative |
भयप्रदायी
bhayapradāyī
|
भयप्रदायिनौ
bhayapradāyinau
|
भयप्रदायिनः
bhayapradāyinaḥ
|
Vocative |
भयप्रदायिन्
bhayapradāyin
|
भयप्रदायिनौ
bhayapradāyinau
|
भयप्रदायिनः
bhayapradāyinaḥ
|
Accusative |
भयप्रदायिनम्
bhayapradāyinam
|
भयप्रदायिनौ
bhayapradāyinau
|
भयप्रदायिनः
bhayapradāyinaḥ
|
Instrumental |
भयप्रदायिना
bhayapradāyinā
|
भयप्रदायिभ्याम्
bhayapradāyibhyām
|
भयप्रदायिभिः
bhayapradāyibhiḥ
|
Dative |
भयप्रदायिने
bhayapradāyine
|
भयप्रदायिभ्याम्
bhayapradāyibhyām
|
भयप्रदायिभ्यः
bhayapradāyibhyaḥ
|
Ablative |
भयप्रदायिनः
bhayapradāyinaḥ
|
भयप्रदायिभ्याम्
bhayapradāyibhyām
|
भयप्रदायिभ्यः
bhayapradāyibhyaḥ
|
Genitive |
भयप्रदायिनः
bhayapradāyinaḥ
|
भयप्रदायिनोः
bhayapradāyinoḥ
|
भयप्रदायिनाम्
bhayapradāyinām
|
Locative |
भयप्रदायिनि
bhayapradāyini
|
भयप्रदायिनोः
bhayapradāyinoḥ
|
भयप्रदायिषु
bhayapradāyiṣu
|