| Singular | Dual | Plural |
Nominative |
भयप्रस्तावः
bhayaprastāvaḥ
|
भयप्रस्तावौ
bhayaprastāvau
|
भयप्रस्तावाः
bhayaprastāvāḥ
|
Vocative |
भयप्रस्ताव
bhayaprastāva
|
भयप्रस्तावौ
bhayaprastāvau
|
भयप्रस्तावाः
bhayaprastāvāḥ
|
Accusative |
भयप्रस्तावम्
bhayaprastāvam
|
भयप्रस्तावौ
bhayaprastāvau
|
भयप्रस्तावान्
bhayaprastāvān
|
Instrumental |
भयप्रस्तावेन
bhayaprastāvena
|
भयप्रस्तावाभ्याम्
bhayaprastāvābhyām
|
भयप्रस्तावैः
bhayaprastāvaiḥ
|
Dative |
भयप्रस्तावाय
bhayaprastāvāya
|
भयप्रस्तावाभ्याम्
bhayaprastāvābhyām
|
भयप्रस्तावेभ्यः
bhayaprastāvebhyaḥ
|
Ablative |
भयप्रस्तावात्
bhayaprastāvāt
|
भयप्रस्तावाभ्याम्
bhayaprastāvābhyām
|
भयप्रस्तावेभ्यः
bhayaprastāvebhyaḥ
|
Genitive |
भयप्रस्तावस्य
bhayaprastāvasya
|
भयप्रस्तावयोः
bhayaprastāvayoḥ
|
भयप्रस्तावानाम्
bhayaprastāvānām
|
Locative |
भयप्रस्तावे
bhayaprastāve
|
भयप्रस्तावयोः
bhayaprastāvayoḥ
|
भयप्रस्तावेषु
bhayaprastāveṣu
|