Sanskrit tools

Sanskrit declension


Declension of भयप्रस्ताव bhayaprastāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयप्रस्तावः bhayaprastāvaḥ
भयप्रस्तावौ bhayaprastāvau
भयप्रस्तावाः bhayaprastāvāḥ
Vocative भयप्रस्ताव bhayaprastāva
भयप्रस्तावौ bhayaprastāvau
भयप्रस्तावाः bhayaprastāvāḥ
Accusative भयप्रस्तावम् bhayaprastāvam
भयप्रस्तावौ bhayaprastāvau
भयप्रस्तावान् bhayaprastāvān
Instrumental भयप्रस्तावेन bhayaprastāvena
भयप्रस्तावाभ्याम् bhayaprastāvābhyām
भयप्रस्तावैः bhayaprastāvaiḥ
Dative भयप्रस्तावाय bhayaprastāvāya
भयप्रस्तावाभ्याम् bhayaprastāvābhyām
भयप्रस्तावेभ्यः bhayaprastāvebhyaḥ
Ablative भयप्रस्तावात् bhayaprastāvāt
भयप्रस्तावाभ्याम् bhayaprastāvābhyām
भयप्रस्तावेभ्यः bhayaprastāvebhyaḥ
Genitive भयप्रस्तावस्य bhayaprastāvasya
भयप्रस्तावयोः bhayaprastāvayoḥ
भयप्रस्तावानाम् bhayaprastāvānām
Locative भयप्रस्तावे bhayaprastāve
भयप्रस्तावयोः bhayaprastāvayoḥ
भयप्रस्तावेषु bhayaprastāveṣu