| Singular | Dual | Plural |
Nominative |
भयभ्रष्टः
bhayabhraṣṭaḥ
|
भयभ्रष्टौ
bhayabhraṣṭau
|
भयभ्रष्टाः
bhayabhraṣṭāḥ
|
Vocative |
भयभ्रष्ट
bhayabhraṣṭa
|
भयभ्रष्टौ
bhayabhraṣṭau
|
भयभ्रष्टाः
bhayabhraṣṭāḥ
|
Accusative |
भयभ्रष्टम्
bhayabhraṣṭam
|
भयभ्रष्टौ
bhayabhraṣṭau
|
भयभ्रष्टान्
bhayabhraṣṭān
|
Instrumental |
भयभ्रष्टेन
bhayabhraṣṭena
|
भयभ्रष्टाभ्याम्
bhayabhraṣṭābhyām
|
भयभ्रष्टैः
bhayabhraṣṭaiḥ
|
Dative |
भयभ्रष्टाय
bhayabhraṣṭāya
|
भयभ्रष्टाभ्याम्
bhayabhraṣṭābhyām
|
भयभ्रष्टेभ्यः
bhayabhraṣṭebhyaḥ
|
Ablative |
भयभ्रष्टात्
bhayabhraṣṭāt
|
भयभ्रष्टाभ्याम्
bhayabhraṣṭābhyām
|
भयभ्रष्टेभ्यः
bhayabhraṣṭebhyaḥ
|
Genitive |
भयभ्रष्टस्य
bhayabhraṣṭasya
|
भयभ्रष्टयोः
bhayabhraṣṭayoḥ
|
भयभ्रष्टानाम्
bhayabhraṣṭānām
|
Locative |
भयभ्रष्टे
bhayabhraṣṭe
|
भयभ्रष्टयोः
bhayabhraṣṭayoḥ
|
भयभ्रष्टेषु
bhayabhraṣṭeṣu
|