Sanskrit tools

Sanskrit declension


Declension of भयभ्रष्ट bhayabhraṣṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयभ्रष्टः bhayabhraṣṭaḥ
भयभ्रष्टौ bhayabhraṣṭau
भयभ्रष्टाः bhayabhraṣṭāḥ
Vocative भयभ्रष्ट bhayabhraṣṭa
भयभ्रष्टौ bhayabhraṣṭau
भयभ्रष्टाः bhayabhraṣṭāḥ
Accusative भयभ्रष्टम् bhayabhraṣṭam
भयभ्रष्टौ bhayabhraṣṭau
भयभ्रष्टान् bhayabhraṣṭān
Instrumental भयभ्रष्टेन bhayabhraṣṭena
भयभ्रष्टाभ्याम् bhayabhraṣṭābhyām
भयभ्रष्टैः bhayabhraṣṭaiḥ
Dative भयभ्रष्टाय bhayabhraṣṭāya
भयभ्रष्टाभ्याम् bhayabhraṣṭābhyām
भयभ्रष्टेभ्यः bhayabhraṣṭebhyaḥ
Ablative भयभ्रष्टात् bhayabhraṣṭāt
भयभ्रष्टाभ्याम् bhayabhraṣṭābhyām
भयभ्रष्टेभ्यः bhayabhraṣṭebhyaḥ
Genitive भयभ्रष्टस्य bhayabhraṣṭasya
भयभ्रष्टयोः bhayabhraṣṭayoḥ
भयभ्रष्टानाम् bhayabhraṣṭānām
Locative भयभ्रष्टे bhayabhraṣṭe
भयभ्रष्टयोः bhayabhraṣṭayoḥ
भयभ्रष्टेषु bhayabhraṣṭeṣu