| Singular | Dual | Plural |
Nominative |
भयविह्वलम्
bhayavihvalam
|
भयविह्वले
bhayavihvale
|
भयविह्वलानि
bhayavihvalāni
|
Vocative |
भयविह्वल
bhayavihvala
|
भयविह्वले
bhayavihvale
|
भयविह्वलानि
bhayavihvalāni
|
Accusative |
भयविह्वलम्
bhayavihvalam
|
भयविह्वले
bhayavihvale
|
भयविह्वलानि
bhayavihvalāni
|
Instrumental |
भयविह्वलेन
bhayavihvalena
|
भयविह्वलाभ्याम्
bhayavihvalābhyām
|
भयविह्वलैः
bhayavihvalaiḥ
|
Dative |
भयविह्वलाय
bhayavihvalāya
|
भयविह्वलाभ्याम्
bhayavihvalābhyām
|
भयविह्वलेभ्यः
bhayavihvalebhyaḥ
|
Ablative |
भयविह्वलात्
bhayavihvalāt
|
भयविह्वलाभ्याम्
bhayavihvalābhyām
|
भयविह्वलेभ्यः
bhayavihvalebhyaḥ
|
Genitive |
भयविह्वलस्य
bhayavihvalasya
|
भयविह्वलयोः
bhayavihvalayoḥ
|
भयविह्वलानाम्
bhayavihvalānām
|
Locative |
भयविह्वले
bhayavihvale
|
भयविह्वलयोः
bhayavihvalayoḥ
|
भयविह्वलेषु
bhayavihvaleṣu
|