Singular | Dual | Plural | |
Nominative |
भयशीलः
bhayaśīlaḥ |
भयशीलौ
bhayaśīlau |
भयशीलाः
bhayaśīlāḥ |
Vocative |
भयशील
bhayaśīla |
भयशीलौ
bhayaśīlau |
भयशीलाः
bhayaśīlāḥ |
Accusative |
भयशीलम्
bhayaśīlam |
भयशीलौ
bhayaśīlau |
भयशीलान्
bhayaśīlān |
Instrumental |
भयशीलेन
bhayaśīlena |
भयशीलाभ्याम्
bhayaśīlābhyām |
भयशीलैः
bhayaśīlaiḥ |
Dative |
भयशीलाय
bhayaśīlāya |
भयशीलाभ्याम्
bhayaśīlābhyām |
भयशीलेभ्यः
bhayaśīlebhyaḥ |
Ablative |
भयशीलात्
bhayaśīlāt |
भयशीलाभ्याम्
bhayaśīlābhyām |
भयशीलेभ्यः
bhayaśīlebhyaḥ |
Genitive |
भयशीलस्य
bhayaśīlasya |
भयशीलयोः
bhayaśīlayoḥ |
भयशीलानाम्
bhayaśīlānām |
Locative |
भयशीले
bhayaśīle |
भयशीलयोः
bhayaśīlayoḥ |
भयशीलेषु
bhayaśīleṣu |